Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

म­हा­वि­द्या­क­व­चं
मु­ण्ड­मा­ला­त­न्त्रे


स­दा­शि­व ऋ­षि दे­वि उ­ष्णि­क्छ­न्दः उ­दी­रि­त­म् ।
वि­नि­यो­ग­श्च दे­वे­शि स­त­तं म­न्त्र सि­द्ध­ये ॥ १ ॥

म­स्त­कं पा­र्व­ती­पा­तु पा­तु प­ञ्चा­न­न प्रि­या ।
के­शं मु­खं पा­तु च­ण्डी भा­र­ती रु­धि­र­प्रि­या ॥ २ ॥

क­ण्ठं पा­तु स्त­नं पा­तु क­पा­लं पा­तु चै­व हि ।
का­ली क­रा­ल व­द­ना वि­चि­त्रा चि­त्र­घ­ण्टि­नी ॥ ३ ॥

व­क्षो­मू­लं ना­भि­मू­लं दु­र्गा त्रि­पु­र­सु­न्द­री ।
स­म­स्तं पा­तु मे ता­रा स­र्वा­ङ्गी स­र्व­मे­व च ॥ ४ ॥

वि­श्वे­श्व­री पृ­ष्ठ­दे­शं ने­त्रं पा­तु म­हे­श्व­री ।
हृ­त्प­द्मं का­लि­का पा­तु क­ण्ठं पा­तु न­भो­ग­त­म् ॥ ५ ॥

ना­रा­य­णी गृ­ह्य दे­शं मे­ढ्र मे­ढ्रे­श्व­री त­था ।
पा­द­यु­ग्मं ज­या­पा­तु नि­त्यं मां च­ण्डि­का­ऽव­तु ॥ ६ ॥

जी­वं मां पा­र्व­ती स­म्पा­तु मा­त­ङ्गी पा­तु स­र्व­दा ।
छि­न्ना धू­मा च भी­मा च भ­ये पा­तु ज­ले व­ने ॥ ७ ॥

कौ­मा­री चै­व वा­रा­ही ना­र­सिं­ही य­शो म­म ।
पा­तु नि­त्यं भ­द्र­का­ली श्म­शा­ना­ल­य­वा­सि­नी ॥ ८ ॥

उ­द­रे स­र्व­दा पा­तु स­र्वा­णी स­र्व­म­ङ्ग­ला ।
ज­ग­न्मा­ता ज­यं पा­तु नि­त्यं कै­ला­श­वा­सि­नी ॥ ९ ॥

शि­व­प्रि­या सु­तं स­पा­तु सु­तं प­र्व­त­न­न्दि­नी ।
त्रै­लो­क्यं पा­तु ब­ग­ला भु­व­नं भु­व­ने­श्व­री­- ॥ १० ॥

स­र्वा­ङ्गं स­र्व नि­ल­या पा­तु नि­त्य­श्च पा­र्व­ती ।
चा­मु­ण्डा पा­तु मे रो­म­कू­पं स­र्वा­र्थ सा­धि­नी ॥ ११ ॥

ब्र­ह्मा­ण्डं मे म­हा­वि­द्या पा­तु नि­त्यं म­नो­ह­रा ।
लि­ङ्गं लि­ङ्गे­श्व­री पा­तु म­हा­पी­ठे म­हे­श्व­री ॥ १२ ॥

स­दा­शि­व­प्रि­या पा­तु नि­त्यं पा­तु सु­रे­श्व­री ।
गौ­री मे स­न्धि­दे­श­श्च पा­तु वै त्रि­पु­रे­श्व­री ॥ १३ ॥

सु­रे­श्व­री स­दा­पा­तु श्म­शा­ने च श­ने­ऽव­तु ।
कु­म्भ­के रे­च­के चै­व पू­र­के का­म­म­न्दि­रे ॥ १४ ॥

का­मा­ख्या का­म­नि­ल­यं पा­तु दु­र्गा म­हे­श्व­री ।
डा­कि­नी का­कि­नी पा­तु नि­त्यं शा­कि­नी त­था ॥ १५ ॥

हा­कि­नी ला­कि­नी पा­तु रा­कि­नी पा­तु स­र्व­दा ।
ज्वा­ला­मु­खी स­दा पा­तु मु­ख्य­म­ध्यं शि­वा­ऽव­तु ॥ १६ ॥

ता­रि­णी वि­भ­वे पा­तु भ­वा­नी च भ­वे­ऽव­तु ।
त्रै­लो­क्य­मो­हि­नी पा­तु स­र्वा­ङ्ग वि­ज­ने­ऽव­तु ॥ १७ ॥

रा­ज­कु­ले म­हा­घा­ते स­ङ्ग्रा­मे रि­पु­स­ङ्क­टे ।
प्र­च­ण्डा सा­ध­कं मा­ञ्च पा­तु भै­र­व मो­हि­नी ॥ १८ ॥

श्री रा­ज­मो­हि­नी पा­तु रा­ज­द्वा­रे वि­प­त्ति­षु ।
स­म्प­द्प्र­दा भै­र­वी च पा­तु वा­ला­व­लं म­म ॥ १९ ॥

नि­त्यं मां श­म्भु­व­नि­ता पा­तु मां त्रि­पु­रा­न्त­का ।
इ­त्ये­वं क­थि­तं र­ह­स्यं स­र्व का­लि­क­म् ॥ २० ॥

भु­क्ति­दं मु­क्ति­दं सौ­ख्यं स­र्व स­म्प­द प्र­दा­य­क­म् ।
यः प­ठे­त्प्रा­त­रु­त्था­य सा­ध­के­न्द्रो भ­वे­द्भु­वि ॥ २१ ॥

कु­ञ्ज­वा­रे च­तु­र्द­श्या म­मा­यां म­न्द­वा­स­रे ।
गु­रौ गु­रुं स­म­भ्य­र्च्च­या यः प­ठे­त्सा­ध­को­त्त­मः ॥ २२ ॥

स या­ति भ­व­नं दे­व्याः स­त्यं स­त्यं न सं­श­यः ।
ए­वं य­दि व­रा­रो­हे प­ठे­द्भ­क्ति प­रा­य­णः ॥ २३ ॥

म­न्त्र­सि­द्धिः भ­वे­त्त­स्य चा­चि­रा­न्ना­त्र सं­श­यः ।
स­त्यं ल­क्ष पु­र­श्च­र्या फ­लं प्रा­प्य शि­वो व्र­जे­त् ॥ २४ ॥

प­ठि­त्वा क­व­चं स्तो­त्रं भु­क्ति­मा­प्नो­ति नि­श्चि­त­म् ।
प­ठि­त्वा क­व­चं स्तो­त्रं द­श­वि­द्या य­जे­त य­दि ॥ २५ ॥

वि­द्या सि­द्धिः म­न्त्र­सि­द्धिः भ­व­त्ये­व न सं­श­यः ।
स्व­र­सि­द्धि­श्चि­ता­सि­द्धिः दु­र्ल­भा ध­र­णी त­ले ॥ २६ ॥

अ­य­त्न सु­ल­भ सि­द्धि­स्ता­म्बू­ला­न्ना­त्र सं­श­यः ।
नि­शा­मु­खे नि­शा­या­ञ्चा म­हा­का­ले नि­शा­न्त­के ॥ २७ ॥

प­ठे­द्भ­क्त्या म­हे­शा­नि गा­ण­प­त्यं ल­भे­त्तु सः ॥ २८ ॥

इ­ति मु­ण्ड­मा­ला त­न्त्रे ए­का­द­श प­ट­ले
म­हा­वि­द्या क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥