॥ श्री गणेशाय नमः ॥
महाविद्याकवचं
मुण्डमालातन्त्रे
सदाशिव ऋषि देवि उष्णिक्छन्दः उदीरितम् ।
विनियोगश्च देवेशि सततं मन्त्र सिद्धये ॥ १ ॥
मस्तकं पार्वतीपातु पातु पञ्चानन प्रिया ।
केशं मुखं पातु चण्डी भारती रुधिरप्रिया ॥ २ ॥
कण्ठं पातु स्तनं पातु कपालं पातु चैव हि ।
काली कराल वदना विचित्रा चित्रघण्टिनी ॥ ३ ॥
वक्षोमूलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी ।
समस्तं पातु मे तारा सर्वाङ्गी सर्वमेव च ॥ ४ ॥
विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी ।
हृत्पद्मं कालिका पातु कण्ठं पातु नभोगतम् ॥ ५ ॥
नारायणी गृह्य देशं मेढ्र मेढ्रेश्वरी तथा ।
पादयुग्मं जयापातु नित्यं मां चण्डिकाऽवतु ॥ ६ ॥
जीवं मां पार्वती सम्पातु मातङ्गी पातु सर्वदा ।
छिन्ना धूमा च भीमा च भये पातु जले वने ॥ ७ ॥
कौमारी चैव वाराही नारसिंही यशो मम ।
पातु नित्यं भद्रकाली श्मशानालयवासिनी ॥ ८ ॥
उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला ।
जगन्माता जयं पातु नित्यं कैलाशवासिनी ॥ ९ ॥
शिवप्रिया सुतं सपातु सुतं पर्वतनन्दिनी ।
त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी- ॥ १० ॥
सर्वाङ्गं सर्व निलया पातु नित्यश्च पार्वती ।
चामुण्डा पातु मे रोमकूपं सर्वार्थ साधिनी ॥ ११ ॥
ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा ।
लिङ्गं लिङ्गेश्वरी पातु महापीठे महेश्वरी ॥ १२ ॥
सदाशिवप्रिया पातु नित्यं पातु सुरेश्वरी ।
गौरी मे सन्धिदेशश्च पातु वै त्रिपुरेश्वरी ॥ १३ ॥
सुरेश्वरी सदापातु श्मशाने च शनेऽवतु ।
कुम्भके रेचके चैव पूरके काममन्दिरे ॥ १४ ॥
कामाख्या कामनिलयं पातु दुर्गा महेश्वरी ।
डाकिनी काकिनी पातु नित्यं शाकिनी तथा ॥ १५ ॥
हाकिनी लाकिनी पातु राकिनी पातु सर्वदा ।
ज्वालामुखी सदा पातु मुख्यमध्यं शिवाऽवतु ॥ १६ ॥
तारिणी विभवे पातु भवानी च भवेऽवतु ।
त्रैलोक्यमोहिनी पातु सर्वाङ्ग विजनेऽवतु ॥ १७ ॥
राजकुले महाघाते सङ्ग्रामे रिपुसङ्कटे ।
प्रचण्डा साधकं माञ्च पातु भैरव मोहिनी ॥ १८ ॥
श्री राजमोहिनी पातु राजद्वारे विपत्तिषु ।
सम्पद्प्रदा भैरवी च पातु वालावलं मम ॥ १९ ॥
नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका ।
इत्येवं कथितं रहस्यं सर्व कालिकम् ॥ २० ॥
भुक्तिदं मुक्तिदं सौख्यं सर्व सम्पद प्रदायकम् ।
यः पठेत्प्रातरुत्थाय साधकेन्द्रो भवेद्भुवि ॥ २१ ॥
कुञ्जवारे चतुर्दश्या ममायां मन्दवासरे ।
गुरौ गुरुं समभ्यर्च्चया यः पठेत्साधकोत्तमः ॥ २२ ॥
स याति भवनं देव्याः सत्यं सत्यं न संशयः ।
एवं यदि वरारोहे पठेद्भक्ति परायणः ॥ २३ ॥
मन्त्रसिद्धिः भवेत्तस्य चाचिरान्नात्र संशयः ।
सत्यं लक्ष पुरश्चर्या फलं प्राप्य शिवो व्रजेत् ॥ २४ ॥
पठित्वा कवचं स्तोत्रं भुक्तिमाप्नोति निश्चितम् ।
पठित्वा कवचं स्तोत्रं दशविद्या यजेत यदि ॥ २५ ॥
विद्या सिद्धिः मन्त्रसिद्धिः भवत्येव न संशयः ।
स्वरसिद्धिश्चितासिद्धिः दुर्लभा धरणी तले ॥ २६ ॥
अयत्न सुलभ सिद्धिस्ताम्बूलान्नात्र संशयः ।
निशामुखे निशायाञ्चा महाकाले निशान्तके ॥ २७ ॥
पठेद्भक्त्या महेशानि गाणपत्यं लभेत्तु सः ॥ २८ ॥
इति मुण्डमाला तन्त्रे एकादश पटले
महाविद्या कवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥