Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­शू­लि­नी­क­व­च­म्


श्री­शि­वः उ­वा­च -
अ­थ व­क्ष्ये म­हा­गु­ह्यं क­व­चं स­र्व­सि­द्धि­द­म् ।
स­मा­हि­ते­न म­न­सा शृ­णु क­ल्या­णि ता­दृ­श­म् ॥ १ ॥

शू­लि­न्याः क­व­चं दि­व्यं ज­ग­द्र­क्ष­ण­व­र्ध­न­म् ।
स­र्व­सि­द्धि­प्र­दं श्रे­ष्ठं स­र्व­पा­प­प्र­णा­श­न­म् ॥ २ ॥

स­र्व­म­ङ्ग­ल­मा­ङ्ग­ल्यं स­र्वै­श्व­र्य­प्र­दा­य­क­म् ।
ब्र­ह्म­ज्ञा­न­प्र­दं हृ­द्यं भी­ष­णं ज­य­व­र्ध­न­म् ॥ ३ ॥

स­र्व­रो­ग­ह­रं शा­न्तं स­र्व­र­क्षा­क­रं प­र­म् ।
क­व­च­स्य ऋ­षि­र्दे­व्या मृ­त्यु­ञ्ज­य उ­दा­हृ­तः ॥ ४ ॥

उ­ष्णि­क्छ­न्द­स्त­था दे­वि दे­व­ता ज­ग­द­म्बि­का ।
दुं का­रं बी­ज­मि­त्यु­क्तं स्वा­हा श­क्ति­स्त­तः प­र­म् ॥ ५ ॥

स­र्वा­भी­ष्टा­र्थ­सि­ध्य­र्थे वि­नि­यो­गो व­रा­न­ने ।
मा­या­र्णै­श्च क­र­न्या­सं ष­ड­ङ्गं प्र­ण­वा­न्वि­त­म् ॥ ६ ॥

ॐ अ­स्य श्री शू­लि­नी­क­व­च­स्य मृ­त्यु­ञ्ज­य ऋ­षिः
उ­ष्णि­क्छ­न्दः श्री­ज­ग­द­म्बि­का शू­लि­नी दे­व­ता दुं बी­ज­म्
स्वा­हा श­क्तिः स­र्वा­भी­ष्टा­र्थ­सि­द्ध्य­र्थे (ज­पे­) वि­नि­यो­गः ॥

ॐ ह्रां ॐ ह्री­मि­त्या­दि­भिः क­रा­ङ्ग­न्या­साः ॥

ध्या­न­म् ।
ता­पि­ञ्छ­स्नि­ग्ध­व­र्णां द­श­श­त­व­द­नां च­न्द्र­रे­खा­व­तं­सां
ह­र्य­क्ष­स्क­न्ध­रू­ढां द्वि­द­श­श­त­भु­जां हा­ट­वा­सो­वृ­ता­ङ्गी­म् ।
ध्या­ये­ऽहं वै­रि­लो­क­ग्र­स­न­प­रि­ण­ता क्री­ड­ना­लो­ल­जि­ह्वां
दे­वीं क्रु­द्धां सु­मे­धां प्र­ण­त­भ­य­ह­रां शि­क्षि­ता­शे­ष­लो­का­म् ॥

ज­ये­श्व­र्य­ग्र­तः पा­तु पृ­ष्ठ­तो वि­ज­ये­श्व­री ।
अ­जि­ता वा­म­तः पा­तु द­क्षि­णं मे­ऽप­रा­जि­ता ॥ १ ॥

ब्र­ह्मा­णी पा­तु के­शा­ग्रं शि­वा पा­तु शि­रो म­म ।
अ­म्बि­का मे­ऽल­कं पा­तु मु­खं है­म­व­ती त­था ॥ २ ॥

भ­वा­नी पा­तु ना­सा­ग्रं घ्रा­णं मा­हे­श्व­री त­था ।
वा­रा­ही न­य­नं पा­तु मा­न­स्तो­का च द­क्षि­ण­म् ॥ ३ ॥

जि­ह्वां पा­तु म­हा­वि­द्या ल­म्बि­का­ग्रं स­र­स्व­ती ।
स­त्य­म्बि­का म­मो­र्ध्वो­ष्ठं ल­क्ष्मी­मे­ऽर्ध­र­प­ल्ल­व­म् ॥ ४ ॥

श्रु­त्य­म्बा पा­तु मे द­न्ता­न्कौ­मा­री चि­बु­कं त­था ।
ज्वा­ला (क­ण्ठं­) भी­म­स्व­ना पा­तु क­पो­लौ मे (ऽ)भ­य­ङ्क­री ॥ ५ ॥

इ­न्द्रा­णी पा­तु मे क­र्णौ इ­न्द्र­ना­था ह­नू म­म ।
ग्री­वा­पा­र्श्वं म­हा­श­क्तिः ग्री­वां मे प­र­मे­श्व­री ॥ ६ ॥

क­रा­ली द­क्षि­ण­स्क­न्धं वै­ष्ण­वी पा­तु वा­म­क­म् ।
शि­वे­शी द­क्ष­दो­र्मू­लं शि­व­दू­ती च वा­म­क­म् ॥ ७ ॥

अ­च्यु­ता द­क्ष­दो­र्द­ण्डं अ­न­न्ता पा­तु वा­म­क­म् ।
द­क्ष­कू­र्प­र­मी­शा­नी त्रि­शू­ली पा­तु वा­म­क­म् ॥ ८ ॥

ज्वा­ला­मु­खी प्र­को­ष्ठं मे पा­तु भ­द्रा च वा­म­क­म् ।
भै­र­वी म­णि­ब­न्धं मे वा­मं पा­तु म­हे­श्व­री ॥ ९ ॥

क­र­पृ­ष्ठं तु वा­रा­ही वि­क­टा­ङ्गी तु वा­म­क­म् ।
अ­घो­रा द­क्षि­णा­ङ्गु­ष्ठं घो­र­रू­पा तु त­र्ज­नी­म् ॥ १० ॥

म­ध्य­मां र­क्त­के­शी चा­ऽना­मि­कां तु म­हा­ब­ला ।
मा­या क­नि­ष्ठि­कां पा­तु प­र्वा­णि वि­ष­ना­शि­नी ॥ ११ ॥

न­खा­नि मे क­रा­ला­स्या वा­मा­ङ्गु­ष्ठं म­हो­द­री ।
त­र्ज­नीं र­क्त­चा­मु­ण्डी मे­घ­ना­दा तु म­ध्य­मा­म् ॥ १२ ॥

अ­ना­मि­कां रौ­द्र­मु­खी का­ली पा­तु क­नि­ष्ठि­का­म् ।
प­र्वा­णि का­ल­रा­त्रि­र्मे ना­र­सि­ह्मी न­खा­नि मे ॥ १३ ॥

ज­टि­ला द­क्षि­ण क­क्षं वा­म­क­क्षं प­य­स्वि­नी ।
व­क्षो ज्वा­ला­मु­खी पा­तु हृ­द­यं कृ­ष्ण­पि­ङ्ग­ला ॥ १४ ॥

ना­रा­य­णी स्त­न­द्व­न्द्वं रु­द्रा­णी म­स्त­का­ग्र­क­म् ।
ज­ठ­रं भ­द्र­का­ली मे च­ण्डि­का उ­द­रं त­था ॥ १५ ॥

त­द्द­क्षि­ण­म­न­न्ता मे त­द्वा­मः ब्र­ह्म­वा­दि­नी ।
सा­वि­त्री पा­तु ना­भिं मे गा­य­त्री मे क­टि­द्व­य­म् ॥ १६ ॥

त्व­रि­ता पा­तु मे गु­ह्यं पृ­ष्ठ­भा­गं श­ता­न­ना ।
यो­गे­श्व­री गु­दं पा­तु ज­घ­नं लो­क­मो­हि­नी ॥ १७ ॥

ऊ­रु­यु­ग्मं व­सु­म­तीं च­ण्ड­मु­ण्डा तु जा­नु­नी ।
ज­ङ्घे का­त्या­य­नी पा­तु गु­ल्फे म­हि­ष­म­र्दि­नी ॥ १८ ॥

शा­क­म्भ­रीं पा­द­पृ­ष्ठे गौ­री पा­दा­ङ्गु­ली­र्म­म ।
सू­क्ष्मा पा­द­त­लं पा­तु पा­द­पा­र्ष्वं ध­न­ञ्ज­या ॥ १९ ॥

स­र्वा­ङ्गं पा­तु मे पु­ष्टिः स­र्व­स­न्दिं म­द­प्रि­या ।
ज्वा­लि­नी रो­म­कू­पा­णि व­सु­धा­रा त्व­चं म­म ॥ २० ॥

व­सु­धा च­र्म मे पा­तु रु­धि­रं म­द­ना­व­ती ।
ती­व्रा मां­स­द्व­यं पा­तु भे­दो मे वि­घ्न­ना­शि­नी ॥ २१ ॥

म­मा­स्थि भो­ग­दा पा­तु म­ज्जां पा­तु प­रा­त्प­रा ।
प­ञ्च­भू­तं र­तिः­पा­तु शु­क्लं मे का­म­रू­पि­णी ॥ २२ ॥

मू­ला­धा­र­मु­मा पा­तु स्वा­धि­ष्ठा­नं चि­द­ङ्कु­रा ।
अ­मृ­ता म­णि­पू­रं मे­ऽना­ह­तं क­म­ले­क्ष­णा ॥ २३ ॥

वि­शु­द्धि पा­तु मे ना­दा­(ऽथा­) पा­तु चा­ज्ञां प­रा म­म ।
जा­त­वे­दो­ग्नि­दु­र्गा मे ब्र­ह्म­र­न्ध्रं स­दा­व­तु ॥ २४ ॥

शू­लि­नौ स­क­लं पा­तु अ­नु­क्ता­ङ्गं म­हा­ब­ला ।
जा­ग­रू­का­स्व­व­स्था­सु म­म प­द्मा­व­ती त­था ॥ २५ ॥

श­ङ्क­री पा­तु मे पु­त्रा­न्पु­त्रीं च क­म­ला­स­ना ।
स­ह­जा­न्शा­म्भ­वी पा­तु सु­भ­गा सु­मु­खं म­म ॥ २६ ॥

व्यो­म­के­शी कु­ल­द्व­न्द्वं इ­ष्टा­न्दु­ष्टा­प­हा­रि­णी ।
भ­व­नं भु­व­ना­का­रा न­ग­रं न­ग­रे­श्व­री ॥ २७ ॥

द्रा­वि­णी पा­तु रा­ज्य मे रा­जा­नं क्षो­भ­ना­शि­नी ।
रा­ष्ट्रं च म­ह­ती पा­तु प्र­जां स­र्व­व­श­ङ्क­री ॥ २८ ॥

श्री­दे­वी ध­न­धा­न्यं मे स­र्व­दा स­र्व­स­म्प­दः ।
इ­ति गु­ह्यं म­हा­वी­र्यं दे­व्या क­व­च­म­द्भु­त­म् ॥ २९ ॥

पा­व­नं स­र्व­वि­ज­यं प­र­मा­यु­ष्य­व­र्ध­न­म् ।
अ­भे­द्य­म­तु­लं ना­ना­भू­त­प्रे­त­नि­ब­र्ह­ण­म् ॥ ३० ॥

कि­म­त्र ब­हु­नो­क्ते­न च­तु­र्व­र्ग­फ­ल­प्र­द­म् ।
त्रि­स­न्ध्यं यो ज­पे­न्नि­त्यं न्या­स­भा­व­यु­तं शि­वे ॥ ३१ ॥

त­स्य स­र्व­भ­यं ना­स्ति वि­ज­य च क­र­स्थ­ले ।
क­व­चे­ना­ऽऽवृ­तो वि­द्वा­न्स पू­ज्यः स­क­लै­र­पि ।
अ­ने­नै­व श­री­रे­ण जी­व­न्मु­क्तो भ­वे­च्छि­वे ॥ ३२ ॥

इ­ति श्री­शू­लि­नी­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥