॥ श्री गणेशाय नमः ॥
कालिकास्वरूपस्तोत्रम्
सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि ।
जयति जगत्त्रय रूपं नीरूपं देवि ते रूपम् ॥ १ ॥
एकमनेकाकारं प्रसृतजगद्व्याप्ति विकृतपरिहीनम् ।
जयति तवाद्वय रूपं विमलमलं चिद्स्वरूपाख्यम् ॥ २ ॥
जयति तवोच्चलदन्तः स्वेच्चेच्चायाः स्वविग्रहग्रहणम् ।
किमपि निरुत्तरसहजस्वरूपम्संविद्प्रकाषमयम् ॥ ३ ॥
वान्त्वा समस्त कालम्भूत्या झंकारमूर्तिमपि ।
निग्रहमस्मिन्कृत्वानुग्रहमप कुर्वती जयसि ॥ ४ ॥
कालस्य कालि देहं विभज्य मुनिपञ्चसण्ख्य भीन्नम् ।
ष्वस्मिन्विराजमानं तद्रूपं कुर्वती जयसि ॥ ५ ॥
भैरवरूपि कालः जगत्सृजति कारणादिकीटान्तम् ।
इच्चवाषेन यस्याः सा त्वं भुवनाम्बिका जयसि ॥ ६ ॥
जयति षषण्क दिवाकर पावकधाम त्रयान्तरव्यापि ।
जननि तव किमपि विमलं स्वरूपरूपं परम्धाम ॥ ७ ॥
एकं स्वरूपरूपं प्रसरच्थिवितिलयभेदतस्त्रिविधम् ।
प्रत्येकमुदयसंस्थितिलय विष्रमतष्चतुर्विधम्तदपि ॥ ८ ॥
इति वसुपंचकम्सम्ख्यं व्धाय सहजस्वरूप्मात्मीयम् ।
विष्वं विवर्त्तावर्त प्रवर्तकं जयति ते रूपम् ॥ ९ ॥
सदसद्विभेदसुतेर्दलनपरा कापि सहजसंवित्तिः ।
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण ॥ १० ॥
जयति समस्तचराचरविचित्र विष्वप्रपञ्चरचनोर्मि ।
अमलस्वभावजलधौ षान्तं कान्तं च ते रूपम् ॥ ११ ॥
षहजोल्लासविकासप्रपूरिताशेष्ःविष्वविभवैषा ।
पूर्णा तवाम्बा मूर्तिजयति परमानन्दसंपूर्णा ॥ १२ ॥
कवलित सकल जगत्त्रय विकट महाकाल कवलनोद्युक्ता ।
उपभुक्त भावविभव प्रभवापि कृषोदरी जयसि ॥ १३ ॥
रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि ।
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् ॥ १४ ॥
अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् ।
जयति प्रकाषविभवस्फीटं काल्याः परम्धाम ॥ १५ ॥
ऋतुमुनि संख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् ।
दिव्यौघमुद्गिरन्ती जयति जगतारिणी जननी ॥ १६ ॥
भूदिग्गोखगदेवी लसज्ज्ञानम्विभवपरिपूर्णम् ।
निरूपमविष्रान्तिमयं ष्रीपिठं जयति ते रूपम् ॥ १७ ॥
प्रलयलयान्तरभुमौ विलसितसदसत्प्रपञ्च परिहीनाम् ।
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् ॥ १८ ॥
यादृक्महाष्मषने दृष्तं देव्याः स्वरूपम्अकुलस्थम् ।
तादृग्जगत्रयमिदं भवतु तवाम्बा प्रसादेन ॥ १९ ॥
ईथं स्वरूपस्तुतिरभ्यधायि सम्यक्समावेषदषावषेन ।
मया षिवेनास्तु षिवाय सम्यग्ममैव विष्वस्य तु मन्गलाय ॥ २० ॥
इति श्रीशिवानन्दनाथ कृतं कालिकास्वरूपस्तोत्रम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥