Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

का­लि­का­स्व­रू­प­स्तो­त्र­म्


सि­त­त­र­सं­वि­द­वा­प्यं स­द­स­त्क­ल­ना­वि­ही­न­म­नु­पा­धि । ज­य­ति ज­ग­त्त्र­य रू­पं नी­रू­पं दे­वि ते रू­प­म् ॥ १ ॥ ए­क­म­ने­का­का­रं प्र­सृ­त­ज­ग­द्व्या­प्ति वि­कृ­त­प­रि­ही­न­म् । ज­य­ति त­वा­द्व­य रू­पं वि­म­ल­म­लं चि­द्स्व­रू­पा­ख्य­म् ॥ २ ॥ ज­य­ति त­वो­च्च­ल­द­न्तः स्वे­च्चे­च्चा­याः स्व­वि­ग्र­ह­ग्र­ह­ण­म् । कि­म­पि नि­रु­त्त­र­स­ह­ज­स्व­रू­प­म्सं­वि­द्प्र­का­ष­म­य­म् ॥ ३ ॥ वा­न्त्वा स­म­स्त का­ल­म्भू­त्या झं­का­र­मू­र्ति­म­पि । नि­ग्र­ह­म­स्मि­न्कृ­त्वा­नु­ग्र­ह­म­प कु­र्व­ती ज­य­सि ॥ ४ ॥ का­ल­स्य का­लि दे­हं वि­भ­ज्य मु­नि­प­ञ्च­स­ण्ख्य भी­न्न­म् । ष्व­स्मि­न्वि­रा­ज­मा­नं त­द्रू­पं कु­र्व­ती ज­य­सि ॥ ५ ॥ भै­र­व­रू­पि का­लः ज­ग­त्सृ­ज­ति का­र­णा­दि­की­टा­न्त­म् । इ­च्च­वा­षे­न य­स्याः सा त्वं भु­व­ना­म्बि­का ज­य­सि ॥ ६ ॥ ज­य­ति ष­ष­ण्क दि­वा­क­र पा­व­क­धा­म त्र­या­न्त­र­व्या­पि । ज­न­नि त­व कि­म­पि वि­म­लं स्व­रू­प­रू­पं प­र­म्धा­म ॥ ७ ॥ ए­कं स्व­रू­प­रू­पं प्र­स­र­च्थि­वि­ति­ल­य­भे­द­त­स्त्रि­वि­ध­म् । प्र­त्ये­क­मु­द­य­सं­स्थि­ति­ल­य वि­ष्र­म­त­ष्च­तु­र्वि­ध­म्त­द­पि ॥ ८ ॥ इ­ति व­सु­पं­च­क­म्स­म्ख्यं व्धा­य स­ह­ज­स्व­रू­प्मा­त्मी­य­म् । वि­ष्वं वि­व­र्त्ता­व­र्त प्र­व­र्त­कं ज­य­ति ते रू­प­म् ॥ ९ ॥ स­द­स­द्वि­भे­द­सु­ते­र्द­ल­न­प­रा का­पि स­ह­ज­सं­वि­त्तिः । उ­दि­ता त्व­मे­व भ­ग­व­ति ज­य­सि ज­या­द्ये­न रू­पे­ण ॥ १० ॥ ज­य­ति स­म­स्त­च­रा­च­र­वि­चि­त्र वि­ष्व­प्र­प­ञ्च­र­च­नो­र्मि । अ­म­ल­स्व­भा­व­ज­ल­धौ षा­न्तं का­न्तं च ते रू­प­म् ॥ ११ ॥ ष­ह­जो­ल्ला­स­वि­का­स­प्र­पू­रि­ता­शे­ष्ःवि­ष्व­वि­भ­वै­षा । पू­र्णा त­वा­म्बा मू­र्ति­ज­य­ति प­र­मा­न­न्द­सं­पू­र्णा ॥ १२ ॥ क­व­लि­त स­क­ल ज­ग­त्त्र­य वि­क­ट म­हा­का­ल क­व­ल­नो­द्यु­क्ता । उ­प­भु­क्त भा­व­वि­भ­व प्र­भ­वा­पि कृ­षो­द­री ज­य­सि ॥ १३ ॥ रू­प­त्र­य­प­रि­व­र्जि­त­म­स­मं रू­प­त्र­या­न्त­र­व्या­पि । अ­नु­भ­व­रू­प­म­रू­पं ज­य­ति प­रं कि­म­पि ते रू­प­म् ॥ १४ ॥ अ­व्य­य­म­कु­ल­म­मे­यं वि­ग­लि­त­स­द­स­द्वि­वे­क­क­ल्लो­ल­म् । ज­य­ति प्र­का­ष­वि­भ­व­स्फी­टं का­ल्याः प­र­म्धा­म ॥ १५ ॥ ऋ­तु­मु­नि सं­ख्यं रू­पं वि­भ­ज्य प­ञ्च­प्र­का­र­मे­कै­क­म् । दि­व्यौ­घ­मु­द्गि­र­न्ती ज­य­ति ज­ग­ता­रि­णी ज­न­नी ॥ १६ ॥ भू­दि­ग्गो­ख­ग­दे­वी ल­स­ज्ज्ञा­न­म्वि­भ­व­प­रि­पू­र्ण­म् । नि­रू­प­म­वि­ष्रा­न्ति­म­यं ष्री­पि­ठं ज­य­ति ते रू­प­म् ॥ १७ ॥ प्र­ल­य­ल­या­न्त­र­भु­मौ वि­ल­सि­त­स­द­स­त्प्र­प­ञ्च प­रि­ही­ना­म् । दे­वि नि­रु­त्त­र­त­रां नौ­मि स­दा स­र्व­तः प्र­क­टा­म् ॥ १८ ॥ या­दृ­क्म­हा­ष्म­ष­ने दृ­ष्तं दे­व्याः स्व­रू­प­म्अ­कु­ल­स्थ­म् । ता­दृ­ग्ज­ग­त्र­य­मि­दं भ­व­तु त­वा­म्बा प्र­सा­दे­न ॥ १९ ॥ ई­थं स्व­रू­प­स्तु­ति­र­भ्य­धा­यि स­म्य­क्स­मा­वे­ष­द­षा­व­षे­न । म­या षि­वे­ना­स्तु षि­वा­य स­म्य­ग्म­मै­व वि­ष्व­स्य तु म­न्ग­ला­य ॥ २० ॥ इ­ति श्री­शि­वा­न­न्द­ना­थ कृ­तं का­लि­का­स्व­रू­प­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥