॥ श्री गणेशाय नमः ॥
बाणलिङ्गकवचम्
ॐ अस्य बाणलिङ्ग कवचस्य संहारभैरव ऋषिः गायत्री च्छन्दः
हौं बीजं हूं शक्तिः नमः कीलकं श्रीबाणलिङ्ग सदाशिवो देवता
ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥
ॐ कारो मे शिरः पातु नमः पातु ललाटकम् ।
शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ १ ॥
बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः ।
पादौ विश्वेश्वरः साक्षात्सर्वाङ्गं लिङ्गरूपधृक् ॥ २ ॥
इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः ।
व्रजति शिवसमीपं रोगोशोकप्रमुक्तो बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ ३ ॥
इति बाणलिङ्ग कवचं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥