Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

बा­ण­लि­ङ्ग­क­व­च­म्


ॐ अ­स्य बा­ण­लि­ङ्ग क­व­च­स्य सं­हा­र­भै­र­व ऋ­षिः गा­य­त्री च्छ­न्दः
हौं बी­जं हूं श­क्तिः न­मः की­ल­कं श्री­बा­ण­लि­ङ्ग स­दा­शि­वो दे­व­ता
म­मा­भी­ष्ट सि­द्ध्य­र्थं ज­पे वि­नि­यो­गः ॥

ॐ का­रो मे शि­रः पा­तु न­मः पा­तु ल­ला­ट­क­म् ।
शि­व­स्य क­ण्ठ­दे­शं मे व­क्षो­दे­शं ष­ड­क्ष­र­म् ॥ १ ॥

बा­णे­श्व­रः क­टीं पा­तु द्वा­वू­रू च­न्द्र­शे­ख­रः ।
पा­दौ वि­श्वे­श्व­रः सा­क्षा­त्स­र्वा­ङ्गं लि­ङ्ग­रू­प­धृ­क् ॥ २ ॥

इ­ति­दं क­व­चं पू­र्व्वं बा­ण­लि­ङ्ग­स्य का­न्ते प­ठ­ति य­दि म­नु­ष्यः प्रा­ञ्ज­लिः शु­द्ध­चि­त्तः ।
व्र­ज­ति शि­व­स­मी­पं रो­गो­शो­क­प्र­मु­क्तो ब­हु­ध­न­सु­ख­भो­गी बा­ण­लि­ङ्ग प्र­सा­द­तः ॥ ३ ॥

इ­ति बा­ण­लि­ङ्ग क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥