Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­धू­मा­व­ती­क­व­च­म्


श्री­पा­र्व­त्यु­वा­च -
धू­मा­व­त्य­र्च­नं श­म्भो श्रु­तं वि­स्त­र­तो­म­या ।
क­व­चं श्रो­तु­मि­च्छा­मि त­स्या दे­व व­द­स्व मे ॥ १ ॥

श्री­भै­र­व उ­वा­च -
शृ­णु­दे­वि प­रं गु­ह्यं न प्र­का­श्यं क­लौ­यु­गे ।
क­व­चं श्री­धू­मा­व­त्या­श्श­त्रु­नि­ग्र­ह­का­र­क­म् ॥ २ ॥

ब्र­ह्मा­द्या­दे­वि स­त­तं य­द्व­शा­द­रि­घा­ति­नः ।
यो­गि­नो­भ­व­छ­त्रु­घ्ना य­स्या­ध्या­न प्र­भा­व­तः ॥ ३ ॥

ॐ अ­स्य श्री­धू­मा­व­ती क­व­च­स्य पि­प्प­ला­द ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­धू­मा­व­ती दे­व­ता धूं बी­ज­म्स्वा­हा श­क्तिः
धू­मा­व­ती की­ल­क­म्श­त्रु­ह­न­ने पा­ठे वि­नि­यो­गः ॥

ॐ धूं बी­जं मे शि­रः पा­तु धूं ल­ला­टं स­दा­व­तु ।
धू­मा­ने­त्र­यु­गं पा­तु व­ती क­र्णौ­स­दा­व­तु ॥ ४ ॥

दी­र्घा­तू­द­र­म­ध्ये तु ना­भिं मे म­लि­ना­म्ब­रा ।
शू­र्प­ह­स्ता पा­तु गु­ह्यं रू­क्षा­र­क्ष­तु जा­नु­नी ॥ ५ ॥

मु­खं मे पा­तु भी­मा­ख्या स्वा­हा र­क्ष­तु ना­सि­का­म् ।
स­र्वं वि­द्या­व­तु क­ष्टं वि­व­र्णा बा­हु­यु­ग्म­क­म् ॥ ६ ॥

च­ञ्च­ला हृ­द­यं पा­तु दु­ष्टा पा­र्श्वं स­दा­व­तु ।
धू­त­ह­स्ता स­दा पा­तु पा­दौ पा­तु भ­या­व­हा ॥ ७ ॥

प्र­वृ­द्ध­रो­मा तु भृ­शं कु­टि­ला कु­टि­ले­क्ष­णा ।
क्षृ­त्पि­पा­सा­र्दि­ता दे­वी भ­य­दा क­ल­ह­प्रि­या ॥ ८ ॥

स­र्वा­ङ्गं पा­तु मे दे­वी स­र्व­श­त्रु­वि­ना­शि­नी ।
इ­ति ते क­व­चं पु­ण्यं क­थि­तं भु­वि दु­र्ल­भ­म् ॥ ९ ॥

न प्र­का­श्यं न प्र­का­श्यं न प्र­का­श्यं क­लौ यु­गे ।
प­ठ­नी­यं म­हा­दे­वि त्रि­स­न्ध्यं ध्या­न­त­त्प­रैः ।
दु­ष्टा­भि­चा­रो दे­वे­शि त­द्गा­त्रं नै­व सं­स्पृ­शे­त् ॥ १० ॥

इ­ति भै­र­वी भै­र­व सं­वा­दे धू­मा­व­ती त­त्त्वे
धू­मा­व­ती क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥