Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श­नै­श्च­र­स्तो­त्र­म्


ॐ अ­स्य श्री­श­नै­श्च­र­स्तो­त्र­स्य द­श­र­थ ऋ­षिः
श­नै­श्च­रो दे­व­ता त्रि­ष्टु­प्छ­न्दः श­नै­श्च­र­प्री­त्य­र्थ ज­पे वि­नि­यो­गः ॥

द­श­र­थ उ­वा­च -
को­णो­ऽन्त­को रौ­द्र­य­मो­ऽथ ब­भ्रुः कृ­ष्णः श­निः पिं­ग­ल­म­न्द­सौ­रिः ।
नि­त्यं स्मृ­तो यो ह­र­ते च पी­डां त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ १ ॥

सु­रा­सु­राः किं­पु­रु­षो­र­गे­न्द्रा ग­न्ध­र्व­वि­द्या­ध­र­प­न्न­गा­श्च ।
पी­ड्य­न्ति स­र्वे वि­ष­म­स्थि­ते­न त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ २ ॥

न­रा न­रे­न्द्राः प­श­वो मृ­गे­न्द्रा व­न्या­श्च ये की­ट­प­तं­ग­भृ­ङ्गाः ।
पी­ड्य­न्ति स­र्वे वि­ष­म­स्थि­ते­न त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ३ ॥

दे­शा­श्च दु­र्गा­णि व­ना­नि य­त्र से­ना­नि­वे­शाः पु­र­प­त्त­ना­नि ।
पी­ड्य­न्ति स­र्वे वि­ष­म­स्थि­ते­न त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ४ ॥

ति­लै­र्य­वै­र्मा­ष­गु­डा­न्न­दा­नै­र्लो­हे­न नी­ला­म्ब­र­दा­न­तो वा ।
प्री­णा­ति म­न्त्रै­र्नि­ज­वा­स­रे च त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ५ ॥

प्र­या­ग­कू­ले य­मु­ना­त­टे च स­र­स्व­ती­पु­ण्य­ज­ले गु­हा­या­म् ।
यो यो­गि­नां ध्या­न­ग­तो­ऽपि सू­क्ष्म­स्त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ६ ॥

अ­न्य­प्र­दे­शा­त्स्व­गृ­हं प्र­वि­ष्ट­स्त­दी­य­वा­रे स न­रः सु­खी स्या­त् ।
गृ­हा­द्ग­तो यो न पु­नः प्र­या­ति त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ७ ॥

स्र­ष्टा स्व­यं­भू­र्भु­व­न­त्र­य­स्य त्रा­ता ह­री­शो ह­र­ते पि­ना­की ।
ए­क­स्त्रि­धा ऋ­ग्य­जुः­सा­म­मू­र्ति­स्त­स्मै न­मः श्री­र­वि­न­न्द­ना­य ॥ ८ ॥

श­न्य­ष्ट­कं यः प्र­य­तः प्र­भा­ते नि­त्यं सु­पु­त्रैः प­शु­बा­न्ध­वै­श्च ।
प­ठे­त्तु सौ­ख्यं भु­वि भो­ग­यु­क्तः प्रा­प्नो­ति नि­र्वा­ण­प­दं त­द­न्ते ॥ ९ ॥

को­ण­स्थः पि­ङ्ग­लो ब­भ्रुः कृ­ष्णो रौ­द्रो­ऽन्त­को य­मः ।
सौ­रिः श­नै­श्च­रो म­न्दः पि­प्प­ला­दे­न सं­स्तु­तः ॥ १० ॥

ए­ता­नि द­श ना­मा­नि प्रा­त­रु­त्था­य यः प­ठे­त् ।
श­नै­श्च­र­कृ­ता पी­डा न क­दा­चि­द्भ­वि­ष्य­ति ॥ ११ ॥

इ­ति श्री­ब्र­ह्मा­ण्ड­पु­रा­णे श्री­श­नै­श्च­र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥