Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­ब­ग­ला­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्
अ­थ­वा ब­ग­ला­मु­ख्या­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्


ना­र­द उ­वा­च -
भ­ग­व­न्दे­व­दे­वे­श सृ­ष्टि­स्थि­ति­ल­या­त्म­क ।
श­त­म­ष्टो­त्त­रं ना­म्नां ब­ग­ला­या व­दा­धु­ना ॥ १ ॥

श्री­भ­ग­वा­नु­वा­च -
शृ­णु व­त्स प्र­व­क्ष्या­मि ना­म्ना­म­ष्टो­त्त­रं श­त­म् ।
पी­ता­म्ब­र्यां म­हा­दे­व्याः स्तो­त्रं पा­प­प्र­णा­श­न­म् ॥ २ ॥

य­स्य प्र­प­ठ­ना­त्स­द्यो वा­दी मू­को भ­वे­त्क्ष­णा­त् ।
रि­पु­णां स्त­म्भ­नं या­ति स­त्यं स­त्यं व­दा­म्य­ह­म् ॥ ३ ॥

ॐ अ­स्य श्री­पी­ता­म्ब­रा­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­स्य
स­दा­शि­व­ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­पी­ता­म्ब­रा­दे­व­ता
श्री­पी­ता­म्ब­रा­प्री­त­ये पा­ठे वि­नि­यो­गः ।
ॐ ब­ग­ला वि­ष्णु­व­नि­ता वि­ष्णु­श­ङ्क­र­भा­मि­नी ।
ब­हु­ला वे­द­मा­ता च म­हा­वि­ष्णु­प्र­सू­र­पि ॥ ४ ॥

म­हा­म­त्स्या म­हा­कू­र्म्मा म­हा­वा­रा­ह­रू­पि­णी ।
ना­र­सिं­ह­प्रि­या र­म्या वा­म­ना ब­टु­रू­पि­णी ॥ ५ ॥

जा­म­द­ग्न्य­स्व­रू­पा च रा­मा रा­म­प्र­पू­जि­ता ।
कृ­ष्णा क­प­र्दि­नी कृ­त्या क­ल­हा क­ल­का­रि­णी ॥ ६ ॥

बु­द्धि­रू­पा बु­द्ध­भा­र्या बौ­द्ध­पा­ख­ण्ड­ख­ण्डि­नी ।
क­ल्कि­रू­पा क­लि­ह­रा क­लि­दु­र्ग­ति ना­शि­नी ॥ ७ ॥

को­टि­सू­र्य्य­प्र­ती­का­शा को­टि­क­न्द­र्प­मो­हि­नी ।
के­व­ला क­ठि­ना का­ली क­ला कै­व­ल्य­दा­यि­नी ॥ ८ ॥

के­श­वी के­श­वा­रा­ध्या कि­शो­री के­श­व­स्तु­ता ।
रु­द्र­रू­पा रु­द्र­मू­र्ती रु­द्रा­णी रु­द्र­दे­व­ता ॥ ९ ॥

न­क्ष­त्र­रू­पा न­क्ष­त्रा न­क्ष­त्रे­श­प्र­पू­जि­ता ।
न­क्ष­त्रे­श­प्रि­या नि­त्या न­क्ष­त्र­प­ति­व­न्दि­ता ॥ १० ॥

ना­गि­नी ना­ग­ज­न­नी ना­ग­रा­ज­प्र­व­न्दि­ता ।
ना­गे­श्व­री ना­ग­क­न्या ना­ग­री च न­गा­त्म­जा ॥ ११ ॥

न­गा­धि­रा­ज­त­न­या न­ग­रा­ज­प्र­पू­जि­ता ।
न­वी­ना नी­र­दा पी­ता श्या­मा सौ­न्द­र्य्य­का­रि­णी ॥ १२ ॥

र­क्ता नी­ला घ­ना शु­भ्रा श्वे­ता सौ­भा­ग्य­दा­यि­नी ।
सु­न्द­री सौ­भ­गा सौ­म्या स्व­र्णा­भा स्व­र्ग­ति­प्र­दा ॥ १३ ॥

रि­पु­त्रा­स­क­री रे­खा श­त्रु­सं­हा­र­का­रि­णी ।
भा­मि­नी च त­था मा­या स्त­म्भि­नी मो­हि­नी शु­भा ॥ १४ ॥

रा­ग­द्वे­ष­क­री रा­त्री रौ­र­व­ध्वं­स­का­रि­णी ।
य­क्षि­णी सि­द्ध­नि­व­हा सि­द्धे­शा सि­द्धि­रू­पि­णी ॥ १५ ॥

ल­ङ्का­प­ति­ध्वं­स­क­री ल­ङ्के­शी रि­पु­व­न्दि­ता ।
ल­ङ्का­ना­थ­कु­ल­ह­रा म­हा­रा­व­ण­हा­रि­णी ॥ १६ ॥

दे­व­दा­न­व­सि­द्धौ­घ­पू­जि­ता प­र­मे­श्व­री ।
प­रा­णु­रू­पा प­र­मा प­र­त­न्त्र­वि­ना­शि­नी ॥ १७ ॥

व­र­दा व­र­दा­रा­ध्या व­र­दा­न­प­रा­य­णा ।
व­र­दे­श­प्रि­या वी­रा वी­र­भू­ष­ण­भू­षि­ता ॥ १८ ॥

व­सु­दा ब­हु­दा वा­णी ब्र­ह्म­रू­पा व­रा­न­ना ।
ब­ल­दा पी­त­व­स­ना पी­त­भू­ष­ण­भू­षि­ता ॥ १९ ॥

पी­त­पु­ष्प­प्रि­या पी­त­हा­रा पी­त­स्व­रू­पि­णी ।
इ­ति ते क­थि­तं वि­प्र ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ २० ॥

यः प­ठे­त्पा­ठ­ये­द्वा­पि शृ­णु­या­द्वा स­मा­हि­तः ।
त­स्य श­त्रुः क्ष­यं स­द्यो या­ति नै­वा­त्र सं­श­यः ॥ २१ ॥

प्र­भा­त­का­ले प्र­य­तो म­नु­ष्यः प­ठे­त्सु­भ­क्त्या प­रि­चि­न्त्य पी­ता­म् ।
द्रु­तं भ­वे­त्त­स्य स­म­स्त­बु­द्धि­र्वि­ना­श­मा­या­ति च त­स्य श­त्रुः ॥ २२ ॥

इ­ति श्री­वि­ष्णु­या­म­ले ना­र­द­वि­ष्णु­सं­वा­दे
श्री­ब­ग­ला­ष्टो­त्त­र­श­त­ना­म­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥