Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­शि­व­म­ङ्ग­ला­ष्ट­क­म्


भ­वा­य च­न्द्र­चू­डा­य नि­र्गु­णा­य गु­णा­त्म­ने ।
का­ल­का­ला­य रु­द्रा­य नी­ल­ग्री­वा­य म­ङ्ग­ल­म् ॥ १ ॥

वृ­षा­रू­ढा­य भी­मा­य व्या­घ्र­च­र्मा­म्ब­रा­य च ।
प­शू­नां प­त­ये तु­भ्यं गौ­री­का­न्ता­य म­ङ्ग­ल­म् ॥ २ ॥

भ­स्मो­द्धू­लि­त­दे­हा­य व्या­ल­य­ज्ञो­प­वी­ति­ने ।
रु­द्रा­क्ष­मा­ला­भू­षा­य व्यो­म­के­शा­य म­ङ्ग­ल­म् ॥ ३ ॥

सू­र्य­च­न्द्रा­ग्नि­ने­त्रा­य न­मः कै­ला­स­वा­सि­ने ।
स­च्चि­दा­न­न्द­रू­पा­य प्र­म­थे­शा­य म­ङ्ग­ल­म् ॥ ४ ॥

मृ­त्युं­ज­या­य सां­बा­य सृ­ष्टि­स्थि­त्य­न्त­का­रि­णे ।
त्र्यं­ब­का­य सु­शा­न्ता­य त्रि­लो­के­शा­य म­ङ्ग­ल­म् ॥ ५ ॥

गं­गा­ध­रा­य सो­मा­य न­मो ह­रि­ह­रा­त्म­ने ।
उ­ग्रा­य त्रि­पु­र­घ्ना­य वा­म­दे­वा­य म­ङ्ग­ल­म् ॥ ६ ॥

स­द्यो­जा­ता­य श­र्वा­य दि­व्य­ज्ञा­न­प्र­दा­यि­ने ।
ई­शा­ना­य न­म­स्तु­भ्यं प­ञ्च­व­क्त्रा­य म­ङ्ग­ल­म् ॥ ७ ॥

स­दा­शि­व­स्व­रू­पा­य न­म­स्त­त्पु­रु­षा­य च ।
अ­घो­रा­य­च घो­रा­य म­हा­दे­वा­य म­ङ्ग­ल­म् ॥ ८ ॥

म­ङ्ग­ला­ष्ट­क­मे­त­द्वै शं­भो­र्यः की­र्त­ये­द्दि­ने ।
त­स्य मृ­त्यु­भ­यं ना­स्ति रो­ग­पी­डा­भ­यं त­था ॥ ९ ॥

इ­ति श्री­शि­व­म­ङ्ग­ला­ष्ट­क­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥