Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­म­दु­ग्र­ता­रा­हृ­द­य­स्तो­त्र­म्


श्री­शि­व उ­वा­च -
शृ­णु पा­र्व­ति भ­द्रं ते लो­का­नां हि­त­का­र­क­म् ।
क­थ्य­ते स­र्व­दा गो­प्यं ता­रा­हृ­द­य­मु­त्त­म­म् ॥ १ ॥

श्री­पा­र्व­त्यु­वा­च -
स्तो­त्रं क­थं स­मु­त्प­न्नं कृ­तं के­न पु­रा प्र­भो ।
क­थ्य­तां स­र्व­स­द्वृ­त्तं कृ­पां कृ­त्वा म­मो­प­रि ॥ २ ॥

श्री­शि­व उ­वा­च -
र­णे दे­वा­सु­रे पू­र्वं कृ­त­मि­न्द्रे­ण सु­प्रि­ये ।
दु­ष्ट­श­त्रु­वि­ना­शा­र्थं ब­ल­वृ­द्धि­य­श­स्क­र­म् ॥ ३ ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­म­दु­ग्र­ता­रा­हृ­द­य­स्तो­त्र­म­न्त्र­स्य श्री­भै­र­व­ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­म­दु­ग्र­ता­रा­दे­व­ता स्त्रीं­बी­ज­म्हूं­श­क्तिः
न­मः­की­ल­क­म्स­क­ल­श­त्रु­वि­ना­शा­र्थे पा­ठे वि­नि­यो­ग ॥

ऋ­ष्या­दि­न्या­सः ।
श्री­भै­र­व ऋ­ष­ये न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे ।
श्री­म­दु­ग्र­ता­रा दे­व­ता­यै न­मः हृ­दि । स्त्रीं बी­जा­य न­मः गु­ह्ये ।
हूं श­क्त­ये न­मः ना­भौ । न­मः की­ल­का­य न­मः पा­द­योः ।
स­क­ल श­त्रु­वि­ना­शा­र्थे पा­ठे वि­नि­यो­गा­य न­मः अ­ञ्ज­लौ ॥

अ­थ क­र­न्या­सः ।
ॐ स्त्रीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ ह्रीं त­र्ज­नी­भ्यां न­मः ।
ॐ हूं म­ध्य­मा­भ्यां न­मः । ॐ त्रीं अ­ना­मि­का­भ्यां न­मः ।
ॐ ऐं क­नि­ष्ठि­का­भ्यां न­मः । ॐ हं­सः क­र­त­ल क­र­पृ­ष्ठा­भ्यां न­मः ॥

अ­थ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः ।
ॐ स्त्रीं हृ­द­या­य न­मः । ॐ ह्रीं शि­र­से स्वा­हा ।
ॐ हूं शि­खा­यै व­ष­ट् । ॐ त्रीं क­व­चा­य हु­म् ।
ॐ ऐं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ हं­सः अ­स्त्रा­य फ­ट् ॥

अ­थ ध्या­न­म् ।
ॐ ध्या­ये­त्को­टि­दि­वा­क­र­द्यु­ति­नि­भां बा­ले­न्दु­यु­क्शे­ख­रां
र­क्ता­ङ्गीं र­स­नां सु­र­क्त­व­स­नां पू­र्णे­न्दु­बि­म्बा­न­ना­म् ।
पा­शं क­र्त्री­म­हा­ङ्कु­शा­दि द­ध­तीं दो­र्भि­श्च­तु­र्भि­र्यु­तां
ना­ना­भू­ष­ण­भू­षि­तां भ­ग­व­तीं ता­रां ज­ग­त्ता­रि­णी­म् ॥ ४ ॥

अ­थ स्तो­त्र­म् ।
ए­वं ध्या­त्वा शु­भां ता­रां त­त­स्यु हृ­द­यं प­ठे­त् ॥

ता­रि­णी त­त्त्व­नि­ष्ठा­नां स­र्व­त­त्त्व­प्र­का­शि­का ।
रा­मा­भि­न्ना प­रा­श­क्तिः श­त्रु­ना­शं क­रो­तु मे ॥ ५ ॥

स­र्व­दा श­त्रु­सं­र­म्भे ता­रा मे कु­रु­तां ज­य­म् ।
स्त्रीं त्रीं­स्व­रू­पि­णी दे­वी त्रि­षु लो­के­षु वि­श्रु­ता ॥ ६ ॥

त­व स्ने­हा­न्म­या­ख्या­तं न पै­शु­न्यं प्र­का­श्य­ता­म् ।
शृ­णु­दे­वि त­व स्ने­हा­त्ता­रा­ना­मा­नि त­त्त्व­तः ॥ ७ ॥

व­र्ण­यि­ष्या­मि गु­प्ता­नि दु­र्ल­भा­नि ज­ग­त्त्र­ये ।
ता­रि­णी त­र­ला ता­रा त्रि­रू­पा त­र­णि­प्र­भा ॥ ८ ॥

स­त्त्व­रू­पा म­हा­सा­ध्वी स­र्व­स­ज्ज­न­पा­लि­का ।
र­म­णी­या र­जो­रू­पा ज­ग­त्सृ­ष्टि­क­री प­रा ॥ ९ ॥

त­मो­रू­पा म­हा­मा­या घो­र­रा­वां भ­या­न­का ।
का­ल­रू­पा का­लि­का­ख्या ज­ग­द्वि­ध्वं­स­का­रि­का ॥ १० ॥

त­त्त्व­ज्ञा­न­प­रा­न­न्दा त­त्त्व­ज्ञा­न­प्र­दा­ऽन­घा ।
र­क्ता­ङ्गी र­क्त­व­स्त्रा च र­क्त­मा­ला­प्र­शो­भि­ता ॥ ११ ॥

सि­द्धि­ल­क्ष्मी­श्च ब्र­ह्मा­णी म­हा­का­ली म­हा­ल­या ।
ना­मा­न्ये­ता­नि ये म­र्त्त्याः स­र्व­दै­का­ग्र­मा­न­साः ॥ १२ ॥

प्र­प­ठ­न्ति प्रि­ये ते­षां कि­ङ्क­र­त्वं क­रो­म्य­ह­म् ।
ता­रां ता­र­प­रां दे­वीं ता­र­के­श्व­र­पू­जि­ता­म् ॥ १३ ॥

ता­रि­णीं भ­व­पा­थो­धे­रु­ग्र­ता­रां भ­जा­म्य­ह­म् ।
स्त्रीं ह्रीं हूं त्रीं फ­ट्म­न्त्रे­ण ज­लं ज­प्त्वा­ऽभि­षे­च­ये­त् ॥ १४ ॥

स­र्वे रो­गाः प्र­ण­श्य­न्ति स­त्यं स­त्यं व­दा­म्य­ह­म् ।
त्रीं स्वा­हा­न्तै­र्म­हा­म­न्त्रै­श्च­न्द­नं सा­ध­ये­त्त­तः ॥ १५ ॥

ति­ल­कं कु­रु­ते प्रा­ज्ञो लो­को व­श्यो भ­वे­त्प्रि­ये ।
स्त्रीं ह्रीं त्रीं स्वा­हा म­न्त्रे­ण श्म­शा­नं भ­स्म­म­न्त्र­ये­त् ॥ १६ ॥

श­त्रो­र्गृ­हे प्र­ति­क्षि­प्त्वा श­त्रो­र्मृ­त्यु­र्भ­वि­ष्य­ति ।
ह्रीं हूं स्त्रीं फ­ड­न्त­म­न्त्रैः पु­ष्पं सं­शो­ध्य स­प्त­धा ॥ १७ ॥

उ­च्चा­ट­नं न­य­त्या­शु रि­पू­णां नै­व सं­श­यः ।
स्त्रीं त्रीं ह्रीं म­न्त्र­व­र्ये­ण अ­क्ष­ता­श्चा­भि­म­न्त्रि­ताः ॥ १८ ॥

त­त्प्र­ति­क्षे­प­मा­त्रे­ण शी­घ्र­मा­या­ति मा­नि­नी ।
(हं­सः ॐ ह्रीं स्त्रीं हूं हं­सः­)
इ­ति म­न्त्रे­ण ज­प्ते­न शो­धि­तं क­ज्ज­लं प्रि­ये ॥ १९ ॥

त­स्यै­व ति­ल­कं कृ­त्वा ज­ग­न्मो­हं स­मा­च­रे­त् ।
ता­रा­याः हृ­द­यं दे­वि स­र्व­पा­प­प्र­णा­श­न­म् ॥ २० ॥

वा­ज­पे­या­दि­य­ज्ञा­नां को­टि­को­टि­गु­णो­त्त­र­म् ।
ग­ङ्गा­दि­स­र्व­ती­र्था­नां फ­लं को­टि­गु­णा­त्स्मृ­त­म् ॥ २१ ॥

म­हा­दुः­खे म­हा­रो­गे स­ङ्क­टे प्रा­ण­सं­श­ये ।
म­हा­भ­ये म­हा­घो­रे प­ठे­त्स्तो­त्रं म­हो­त्त­म­म् ॥ २२ ॥

स­त्यं स­त्यं म­यो­क्तं ते पा­र्व­ति प्रा­ण­व­ल्ल­भे ।
गो­प­नी­यं प्र­य­त्ने­न न प्र­का­श्य­मि­दं क्व­चि­त् ॥ २३ ॥

इ­ति श्री­भै­र­वी­त­न्त्रे शि­व­पा­र्व­ती­स­म्वा­दे
श्री­म­दु­ग्र­ता­रा­हृ­द­यं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥