Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

मो­हि­नी­क­व­च­म्


भ­ग­व­न्स­र्व­ध­र्म­ज्ञ स­र्वा­ग­म­वि­शा­र­द ।
क­व­चं दे­व­ता­या­स्तु कृ­प­या क­थ­य प्र­भो ॥ १ ॥

ब्र­ह्मो­वा­च -
शृ­णु दे­व म­हा­प्रा­ज्ञ स­र्व­शा­स्त्र­वि­शा­र­द ।
क­व­चं मो­हि­नी­दे­व्या म­हा­सि­द्धि­क­रं प­र­म् ॥ २ ॥

मो­हि­नी मे शि­रः पा­तु भा­लं ने­त्र­यु­गं त­था ।
भ्रु­वौ च का­मि­नी र­क्षे­न्मु­खं वा­गी­श्व­री त­था ॥ ३ ॥

श्रो­त्रे म­ङ्ग­ल­रू­पा च क­ण्ठं म­हि­ष­म­र्दि­नी ।
भु­जौ सौ­द­र्य­नि­ल­या ह­स्तौ र­क्षे­द्य­श­स्वि­नी ॥ ४ ॥

स­र्व­दा ना­भि­दे­शे तु क­म­ला पा­तु चो­द­र­म् ।
वि­ज­या हृ­द­यं पा­तु क­टिं सु­र­व­रा­र्चि­ता ॥ ५ ॥

क­रौ म­हा­ल­या र­क्षे­द­ङ्गु­ली­र्भ­क्त­व­त्स­ला ।
वै­ष्ण­वी पा­तु ज­ङ्घे च मा­या मे­ढ्रं गु­दं त­था ॥ ६ ॥

पा­दौ च दे­व­ज­न­नी त­लं पा­ता­ल­वा­सि­नी ।
पू­र्वे तु मो­हि­नी र­क्षे­द्द­क्षि­णे सु­ख­दा­यि­नी ॥ ७ ॥

प­श्चि­मे वा­रु­णी र­क्षे­दु­त्त­रे­ऽमृ­त­वा­सि­नी ।
ई­शा­न्यां पा­तु चे­शा­नी आ­ग्ने­य्या­म­ग्नि­दे­व­ता ॥ ८ ॥

नै­रृ­त्यां ख­ड्ग­धृ­ग्दे­वी वा­य­व्यां मृ­ग­वा­हि­नी ।
ऊ­र्ध्वं ब्र­ह्मा­णी मे र­क्षे­द­ध­स्ता­द्वै­ष्ण­वी त­था ॥ ९ ॥

अ­ग्र­तः पा­तु चे­न्द्रा­णी वा­रा­ही पृ­ष्ठ­त­स्त­था ।
कौ­बे­री चो­त्त­रे पा­तु दी­क्ष­णे वि­ष्णु­व­ल्ल­भा ॥ १० ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो भ­जे­न्मो­हि­नीं न­रः ।
वृ­था श्र­मो भ­वे­त्त­स्य न म­न्त्रः सि­द्धि­दा­य­कः ॥ ११ ॥

भू­र्ज­प­त्रे स­मा­लि­ख्य कु­ङ्कु­मा­दि­क­च­न्द­नैः ।
श­त­म­ष्टो­त्त­रं जा­प्यं स्व­र्ग­स्थं धा­र्य­ते य­दि ॥ १२ ॥

क­ण्ठे वा दी­क्ष­णे बा­हा­व­ष्ट­सि­द्धि­र्भ­वे­द्ध्रु­व­म् ।
स­र्व­था स­र्व­दा नि­त्यं मो­हि­नी­क­व­चं ज­पे­त् ॥ १३ ॥

रा­ज­द्वा­रे स­भा­स्था­ने का­रा­गृ­ह­नि­ब­न्ध­ने ।
ज­ल­म­ध्ये भू­मि­म­ध्ये त­था नि­र्ज­न­के व­ने ॥ १४ ॥

अ­र­ण्ये प्रा­न्त­रे घो­रे श­त्रु­स­ङ्घे म­हा­ह­वे ।
श­स्त्र­घा­ते वि­षे पी­ते ज­प­न्सि­द्धि­म­वा­प्नु­या­त् ॥ १५ ॥

ब्र­ह्म­रा­क्ष­स­वे­ता­लाः कू­ष्मा­ण्डा भै­र­वा­द­यः ।
न­श्य­न्ति द­र्श­ना­त्त­स्य क­व­चे हृ­दि सं­स्थि­ते ॥ १६ ॥

म­न­सा चि­न्ति­तं का­र्यं स­ह­स्रं ज­प­त­स्त­था ।
प­ला­श­मू­ले प्र­ज­पे­त्स­ह­स्र­त्रि­त­यं मु­दा ॥ १७ ॥

श­त्रु­हा­नि­र्ध्रु­वं चा­त्र जा­य­ते ना­त्र सं­श­यः ।
अ­र्क­मू­ले ज­पे­न्नि­त्यं म­न्त्र­रा­ज­मि­मं शु­भ­म् ॥ १८ ॥

भो­ज­ये­द्ब्रा­ह्म­णां­श्चै­व ल­क्ष्मी­र्व­स­ति स­र्व­दा ।
य­दि­दं क­व­चं नि­त्यं भ­क्त्या त­व म­यो­दि­त­म् ॥ १९ ॥

यो ज­पे­त्स­र्व­दा भ­क्त्या मो­हि­न्याः क­व­चं शु­भ­म् ।
वा­ञ्छि­तं फ­ल­मा­प्नो­ति ना­त्र का­र्या वि­चा­र­णा ॥ २० ॥

इ­ति श्री­भ­वि­ष्यो­त्त­र­पु­रा­णे ब्र­ह्म­प्रो­क्तं
मो­हि­नी­क­व­चं स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥