॥ श्री गणेशाय नमः ॥
मोहिनीकवचम्
भगवन्सर्वधर्मज्ञ सर्वागमविशारद ।
कवचं देवतायास्तु कृपया कथय प्रभो ॥ १ ॥
ब्रह्मोवाच -
शृणु देव महाप्राज्ञ सर्वशास्त्रविशारद ।
कवचं मोहिनीदेव्या महासिद्धिकरं परम् ॥ २ ॥
मोहिनी मे शिरः पातु भालं नेत्रयुगं तथा ।
भ्रुवौ च कामिनी रक्षेन्मुखं वागीश्वरी तथा ॥ ३ ॥
श्रोत्रे मङ्गलरूपा च कण्ठं महिषमर्दिनी ।
भुजौ सौदर्यनिलया हस्तौ रक्षेद्यशस्विनी ॥ ४ ॥
सर्वदा नाभिदेशे तु कमला पातु चोदरम् ।
विजया हृदयं पातु कटिं सुरवरार्चिता ॥ ५ ॥
करौ महालया रक्षेदङ्गुलीर्भक्तवत्सला ।
वैष्णवी पातु जङ्घे च माया मेढ्रं गुदं तथा ॥ ६ ॥
पादौ च देवजननी तलं पातालवासिनी ।
पूर्वे तु मोहिनी रक्षेद्दक्षिणे सुखदायिनी ॥ ७ ॥
पश्चिमे वारुणी रक्षेदुत्तरेऽमृतवासिनी ।
ईशान्यां पातु चेशानी आग्नेय्यामग्निदेवता ॥ ८ ॥
नैरृत्यां खड्गधृग्देवी वायव्यां मृगवाहिनी ।
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ ९ ॥
अग्रतः पातु चेन्द्राणी वाराही पृष्ठतस्तथा ।
कौबेरी चोत्तरे पातु दीक्षणे विष्णुवल्लभा ॥ १० ॥
इदं कवचमज्ञात्वा यो भजेन्मोहिनीं नरः ।
वृथा श्रमो भवेत्तस्य न मन्त्रः सिद्धिदायकः ॥ ११ ॥
भूर्जपत्रे समालिख्य कुङ्कुमादिकचन्दनैः ।
शतमष्टोत्तरं जाप्यं स्वर्गस्थं धार्यते यदि ॥ १२ ॥
कण्ठे वा दीक्षणे बाहावष्टसिद्धिर्भवेद्ध्रुवम् ।
सर्वथा सर्वदा नित्यं मोहिनीकवचं जपेत् ॥ १३ ॥
राजद्वारे सभास्थाने कारागृहनिबन्धने ।
जलमध्ये भूमिमध्ये तथा निर्जनके वने ॥ १४ ॥
अरण्ये प्रान्तरे घोरे शत्रुसङ्घे महाहवे ।
शस्त्रघाते विषे पीते जपन्सिद्धिमवाप्नुयात् ॥ १५ ॥
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ १६ ॥
मनसा चिन्तितं कार्यं सहस्रं जपतस्तथा ।
पलाशमूले प्रजपेत्सहस्रत्रितयं मुदा ॥ १७ ॥
शत्रुहानिर्ध्रुवं चात्र जायते नात्र संशयः ।
अर्कमूले जपेन्नित्यं मन्त्रराजमिमं शुभम् ॥ १८ ॥
भोजयेद्ब्राह्मणांश्चैव लक्ष्मीर्वसति सर्वदा ।
यदिदं कवचं नित्यं भक्त्या तव मयोदितम् ॥ १९ ॥
यो जपेत्सर्वदा भक्त्या मोहिन्याः कवचं शुभम् ।
वाञ्छितं फलमाप्नोति नात्र कार्या विचारणा ॥ २० ॥
इति श्रीभविष्योत्तरपुराणे ब्रह्मप्रोक्तं
मोहिनीकवचं स्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥