Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भै­र­व्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्
अ­थ­वा श्री­त्रि­पु­र­भै­र­व्या­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्



॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥

अ­थ भै­र­व्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­प्रा­रं­भः ।
श्री­दे­व्यु­वा­च -
कै­ला­स­वा­सि­न्भ­ग­व­न्प्रा­णे­श्व­र कृ­पा­नि­धे ।
भ­क्त­व­त्स­ल भै­र­व्या ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ १ ॥

न श्रु­तं दे­व­दे­वे­श व­द मां दी­न­व­त्स­ल ।
श्री­शि­व उ­वा­च -
शृ­णु प्रि­ये म­हा­गो­प्यं ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ २ ॥

भै­र­व्याः शु­भ­दं से­व्यं स­र्व­स­म्प­त्प्र­दा­य­क­म् ।
य­स्या­नु­ष्ठा­न­मा­त्रे­ण किं न सि­द्ध्य­ति भू­त­ले ॥ ३ ॥

ॐ भै­र­वी भै­र­वा­रा­ध्या भू­ति­दा भू­त­भा­व­ना ।
का­र्य्या ब्रा­ह्मी का­म­धे­नुः स­र्व­स­म्प­त्प्र­दा­यि­नी ॥ ४ ॥

त्रै­लो­क्य­व­न्दि­ता दे­वी म­हि­षा­सु­र­म­र्द्दि­नी ।
मो­ह­घ्नी मा­ल­ती­मा­ला म­हा­पा­त­क­ना­शि­नी ॥ ५ ॥

क्रो­धि­नी क्रो­ध­नि­ल­या क्रो­ध­र­क्ते­क्ष­णा कु­हूः ।
त्रि­पु­रा त्रि­पु­रा­धा­रा त्रि­ने­त्रा भी­म­भै­र­वी ॥ ६ ॥

दे­व­की दे­व­मा­ता च दे­व­दु­ष्ट­वि­ना­शि­नी ।
दा­मो­द­र­प्रि­या दी­र्घा दु­र्गा दु­र्ग­ति­ना­शि­नी ॥ ७ ॥

ल­म्बो­द­री ल­म्ब­क­र्णा प्र­ल­म्बि­त­प­यो­ध­रा ।
प्र­त्य­ङ्गि­रा प्र­ति­प­दा प्र­ण­त­क्ले­श­ना­शि­नी ॥ ८ ॥

प्र­भा­व­ती गु­ण­व­ती ग­ण­मा­ता गु­हे­श्व­री ।
क्षी­रा­ब्धि­त­न­या क्षे­म्या ज­ग­त्त्रा­ण­वि­धा­यि­नी ॥ ९ ॥

म­हा­मा­री म­हा­मो­हा म­हा­क्रो­धा म­हा­न­दी ।
म­हा­पा­त­क­सं­ह­र्त्री म­हा­मो­ह­प्र­दा­यि­नी ॥ १० ॥

वि­क­रा­ला म­हा­का­ला का­ल­रू­पा क­ला­व­ती ।
क­पा­ल­ख­ट्वा­ङ्ग­ध­रा ख­ड्ग­ख­र्प्प­र­धा­रि­णी ॥ ११ ॥

कु­मा­री कु­ङ्कु­म­प्री­ता कु­ङ्कु­मा­रु­ण­र­ञ्जि­ता ।
कौ­मो­द­की कु­मु­दि­नी की­र्त्त्या की­र्त्ति­प्र­दा­यि­नी ॥ १२ ॥

न­वी­ना नी­र­दा नि­त्या न­न्दि­के­श्व­र­पा­लि­नी ।
घ­र्घ­रा घ­र्घ­रा­रा­वा घो­रा घो­र­स्व­रू­पि­णी ॥ १३ ॥

क­लि­घ्नी क­लि­ध­र्म­घ्नी क­लि­कौ­तु­क­ना­शि­नी ।
कि­शो­री के­श­व­प्री­ता क्ले­श­स­ङ्घ­नि­वा­रि­णी ॥ १४ ॥

म­हो­त्त­मा म­हा­म­त्ता म­हा­वि­द्या म­ही­म­यी ।
म­हा­य­ज्ञा म­हा­वा­णी म­हा­म­न्द­र­धा­रि­णी ॥ १५ ॥

मो­क्ष­दा मो­ह­दा मो­हा भु­क्ति­मु­क्ति­प्र­दा­यि­नी ।
अ­ट्टा­ट्ट­हा­स­नि­र­ता क­ङ्क­ण­न्नू­पु­र­धा­रि­णी ॥ १६ ॥

दी­र्घ­दं­ष्ट्रा दी­र्घ­मु­खी दी­र्घ­घो­णा च दी­र्घि­का ।
द­नु­जा­न्त­क­री दु­ष्टा दुः­ख­दा­रि­द्र्य­भ­ञ्जि­नी ॥ १७ ॥

दु­रा­चा­रा च दो­ष­घ्नी द­म­प­त्नी द­या­प­रा ।
म­नो­भ­वा म­नु­म­यी म­नु­वं­श­प्र­व­र्द्धि­नी ॥ १८ ॥

श्या­मा श्या­म­त­नुः शो­भा सौ­म्या श­म्भु­वि­ला­सि­नी ।
इ­ति ते क­थि­तं दि­व्यं ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ १९ ॥

भै­र­व्या दे­व­दे­वे­श्या­स्त­व प्री­त्यै सु­रे­श्व­रि ।
अ­प्र­का­श्य­मि­दं गो­प्यं प­ठ­नी­यं प्र­य­त्न­तः ॥ २० ॥

दे­वीं ध्या­त्वा सु­रां पी­त्वा म­का­र­प­ञ्च­कैः प्रि­ये ।
पू­ज­ये­त्स­त­तं भ­क्त्या प­ठे­त्स्तो­त्र­मि­दं शु­भ­म् ॥ २१ ॥

ष­ण्मा­सा­भ्यं­त­रे सो­ऽपि ग­ण­ना­थ­स­मो भ­वे­त् ।
कि­म­त्र ब­हु­नो­क्ते­न त्व­द­ग्रे प्रा­ण­व­ल्ल­भे ॥ २२ ॥

स­र्वं जा­ना­सि स­र्व­ज्ञे पु­न­र्मां प­रि­पृ­च्छ­सि ।
न दे­यं प­र­शि­ष्ये­भ्यो नि­न्द­के­भ्यो वि­शे­ष­तः ॥ २३ ॥

इ­ति श्री­भै­र­व्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥