Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

मा­त­ङ्गी­स्तो­त्रं
रु­द्र­या­म­ले


ई­श्व­र उ­वा­च -
आ­रा­ध्य मा­त­श्च­र­णा­म्बु­जे ते ब्र­ह्मा­द­यो वि­स्तृ­त­की­र्ति­मा­पः ।
अ­न्ये प­रं वा वि­भ­वं मु­नी­न्द्राः प­रां श्रि­यं भ­क्ति­प­रे­ण चा­न्ये ॥ १ ॥

न­मा­मि दे­वीं न­व­च­न्द्र­मौ­ले­र्मा­त­ङ्गि­नीं च­न्द्र­क­ला­व­तं­सा­म् ।
आ­म्ना­य­प्रा­प्ति­प्र­ति­पा­दि­ता­र्थं प्र­बो­ध­य­न्तीं प्रि­य­मा­द­रे­ण ॥ २ ॥

वि­न­म्र­दे­वा­सु­र­मौ­लि­र­न्तै­र्वि­रा­जि­त­न्ते च­र­णा­र­वि­न्द­म् ।
अ­कृ­त्रि­मा­णा­व­च­सा­वि­शु­क्ल­म्प­दा­म्प­दं शि­क्षि­त­नू­पु­रा­भ्या­म्
(भ­ज­न्ति ये दे­वि म­ही­प­ती­नं व्र­ज­न्ति ते स­म्प­द­मा­द­रे­ण­) ॥ ३ ॥

कृ­ता­र्थ­य­न्तीं प­द­वीं प­दा­भ्या­मा­स्फा­ल­य­न्ती­ङ्क­ल­व­ल्ल­की­न्ता­म् ।
मा­त­ङ्गि­नीं स­द्धृ­द­या­न्धि­नो­मि ली­लां­शु­कां शु­द्ध­नि­त­म्ब­बि­म्बा­म् ॥ ४ ॥

ता­ली­द­ले­ना­र्पि­त­क­र्ण­भू­षां मा­ध्वी­म­दो­द्घू­र्णि­त­ने­त्र­प­द्मा­म् ।
घ­न­स्त­नीं श­म्भु­व­धू­न्न­मा­मि त­डि­ल्ल­ता­का­न्ति­म­न­र्घ्य­भू­षा­म् ॥ ५ ॥

चि­रे­ण ल­क्ष्या­न्न­व­लो­म­रा­ज्यां स्म­रा­मि भ­क्त्या ज­ग­ता­म­धी­शे ।
ब­लि­त्र­या­ढ्य­न्त­व म­ध्य­म­म्ब नी­लो­त्प­लां­शु­श्रि­य­मा­व­ह­न्ती­म् ॥ ६ ॥

का­न्त्या क­टा­क्षैः क­म­ला­क­रा­णा­ङ्क­द­म्ब­मा­ला­ञ्चि­त­के­श­पा­शा­म् ।
मा­त­ङ्ग­क­न्यां हृ­दि भा­व­या­मि ध्या­ये­य­मा­र­क्त­क­पो­ल­बि­म्बा­म् ॥ ७ ॥

बि­म्बा­ध­र­न्य­स्त­ल­ला­म­व­श्य­मा­लो­ल­ली­ला­ल­क­मा­य­ता­क्ष­म् ।
म­न्द­स्मि­त­न्ते व­द­नं म­हे­शि स्तु­त्या­न­या श­ङ्क­र­ध­र्म­प­त्नी­म् ॥ ८ ॥

मा­त­ङ्गि­नी­वा­ग­धि­दे­व­ता­न्तां स्तु­व­न्ति ये भ­क्ति­यु­ता म­नु­ष्याः ।
प­रां श्रि­य­न्नि­त्य­मु­पा­श्र­य­न्ति प­र­त्र कै­ला­स­त­ले व­स­न्ति ॥ ९ ॥

उ­द्य­द्भा­नु­म­री­चि­वी­चि­वि­ल­स­द्वा­सो व­सा­नां प­रां
गौ­रीं स­ञ्ग­ति­पा­न­क­र्प­र­क­रा­मा­न­न्द­क­न्दो­द्भ­वा­म् ।
गु­ञ्जा­हा­र­च­ल­द्वि­हा­र­हृ­द­या­मा­पी­न­तु­ङ्ग­स्त­नीं
म­त्त­स्मे­र­मु­खीं न­मा­मि सु­मु­खीं शा­वा­स­नां­से­दु­षी­म् ॥ १० ॥

इ­ति रु­द्र­या­म­ले मा­त­ङ्गी­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥