॥ श्री गणेशाय नमः ॥
मातङ्गीस्तोत्रं
रुद्रयामले
ईश्वर उवाच -
आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विस्तृतकीर्तिमापः ।
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिपरेण चान्ये ॥ १ ॥
नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायप्राप्तिप्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥
विनम्रदेवासुरमौलिरन्तैर्विराजितन्ते चरणारविन्दम् ।
अकृत्रिमाणावचसाविशुक्लम्पदाम्पदं शिक्षितनूपुराभ्याम्
(भजन्ति ये देवि महीपतीनं व्रजन्ति ते सम्पदमादरेण) ॥ ३ ॥
कृतार्थयन्तीं पदवीं पदाभ्यामास्फालयन्तीङ्कलवल्लकीन्ताम् ।
मातङ्गिनीं सद्धृदयान्धिनोमि लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥
तालीदलेनार्पितकर्णभूषां माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधून्नमामि तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥
चिरेण लक्ष्यान्नवलोमराज्यां स्मरामि भक्त्या जगतामधीशे ।
बलित्रयाढ्यन्तव मध्यमम्ब नीलोत्पलांशुश्रियमावहन्तीम् ॥ ६ ॥
कान्त्या कटाक्षैः कमलाकराणाङ्कदम्बमालाञ्चितकेशपाशाम् ।
मातङ्गकन्यां हृदि भावयामि ध्यायेयमारक्तकपोलबिम्बाम् ॥ ७ ॥
बिम्बाधरन्यस्तललामवश्यमालोललीलालकमायताक्षम् ।
मन्दस्मितन्ते वदनं महेशि स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥
मातङ्गिनीवागधिदेवतान्तां स्तुवन्ति ये भक्तियुता मनुष्याः ।
परां श्रियन्नित्यमुपाश्रयन्ति परत्र कैलासतले वसन्ति ॥ ९ ॥
उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
गौरीं सञ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।
गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं
मत्तस्मेरमुखीं नमामि सुमुखीं शावासनांसेदुषीम् ॥ १० ॥
इति रुद्रयामले मातङ्गीस्तोत्रं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥