Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

सू­र्य­क­व­चं
त्रै­लो­क्य­म­ङ्ग­लं­ना­म्


श्री­सू­र्य उ­वा­च -
सा­म्ब सा­म्ब म­हा­बा­हो शृ­णु मे क­व­चं शु­भ­म् ।
त्रै­लो­क्य­म­ङ्ग­लं ना­म क­व­चं प­र­मा­द्भु­त­म् ॥ १ ॥

य­ज्ज्ञा­त्वा म­न्त्र­वि­त्स­म्य­क्फ­लं प्रा­प्नो­ति नि­श्चि­त­म् ।
य­द्धृ­त्वा च म­हा­दे­वो ग­णा­ना­म­धि­पो­भ­व­त् ॥ २ ॥

प­ठ­ना­द्धा­र­णा­द्वि­ष्णुः स­र्वे­षां पा­ल­कः स­दा ।
ए­व­मि­न्द्रा­द­यः स­र्वे स­र्वै­श्च­र्य­म­वा­प्मु­युः ॥ ३ ॥

क­व­च­स्य ऋ­षि­र्ब्र­ह्मा छ­न्दो­नु­ष्टु­बु­दा­हृ­तः ।
श्री­सू­र्यो दे­व­ता चा­त्र स­र्व­दे­व­न­म­स्कृ­तः ॥ ४ ॥

य­श आ­रो­ग्य­मो­क्षे­षु वि­नि­यो­गः प्र­की­र्ति­तः ।
प्र­ण­वो मे शि­रः पा­तु घृ­णि­र्मे पा­तु भा­ल­क­म् ॥ ५ ॥

सू­र्यो­ऽव्या­न्न­य­न­द्व­न्द्व­मा­दि­त्यः क­र्ण­यु­ग्म­क­म् ।
अ­ष्टा­क्ष­रो म­हा­म­न्त्रः स­र्वा­भी­ष्ट­फ­ल­प्र­दः ॥ ६ ॥

ह्रीं बी­जं मे मु­खं पा­तु हृ­द­यं भु­व­ने­श्व­री ।
च­न्द्र­बि­म्बं विं­श­दा­द्यं पा­तु मे गु­ह्य­दे­श­क­म् ॥ ७ ॥

अ­क्ष­रो­ऽसौ म­हा­म­न्त्रः स­र्व­त­न्त्रे­षु गो­पि­तः ।
शि­वो व­ह्नि­स­मा­यु­क्तो वा­मा­क्षी­बि­न्दु­भू­षी­तः ॥ ८ ॥

ए­का­क्ष­रो म­हा­म­न्त्रः श्री­सू­र्य­स्य प्र­की­र्ति­तः ।
गु­ह्या­द्गु­ह्य­त­रो म­न्त्रो वा­ञ्छा­चि­न्ता­म­णिः स्मृ­तः ॥ ९ ॥

शी­र्षा­दि­पा­द­प­र्य­न्तं स­दा पा­तु म­नू­त्त­मः ।
इ­ति ते क­थि­तं दि­व्यं त्रि­षु लो­के­षु दु­र्ल­भ­म् ॥ १० ॥

श्री­प्र­दं का­न्ति­दं नि­त्यं ध­ना­रो­ग्य­वि­व­र्ध­न­म् ।
कु­ष्ठा­दि­रो­ग­श­म­न म­हा­व्या­धि­वि­ना­श­न­म् ॥ ११ ॥

त्रि­स­न्ध्यं यः प­ठे­न्नि­त्य­म­रो­गी ब­ल­वा­न्भ­वे­त् ।
ब­हु­ना कि­मि­हो­क्ते­न य­द्य­न्म­न­सि व­र्त­ते ॥ १२ ॥

त­त­त्स­र्वं भ­वे­त्त­स्य क­व­च­स्य च धा­र­णा­त् ।
भू­त­प्रे­त­पि­शा­चा­श्र्च य­क्ष­ग­न्ध­र्व­रा­क्ष­साः ॥ १३ ॥

ब्र­ह्म­रा­क्ष­स­वे­ता­ला न्द्र­ष्टु­म­पि तं क्ष­माः ।
दू­रा­दे­व प­ला­य­न्ते त­स्य स­ङ्की­र्त­णा­द­पि ॥ १४ ॥

भू­र्ज­प­त्रे स­मा­लि­ख्य रो­च­ना­गु­रु­कु­ङ्कु­मैः ।
र­वि­वा­रे च स­ङ्क्रा­न्त्यां स­प्त­म्यां च वि­शे­ष­तः ।
धा­र­ये­त्सा­ध­क­श्रे­ष्ठः श्री­सू­र्य­स्य प्रि­यो­भ­वे­त् ॥ १५ ॥

त्रि­लो­ह­म­ध्य­गं कृ­त्वा धा­र­ये­द्द­क्षि­णे क­रे ।
शि­खा­या­म­थ­वा क­ण्ठे सो­पि सू­र्यो न सं­श­यः ॥ १६ ॥

इ­ति ते क­थि­तं सा­म्ब त्रै­लो­क्य­म­ङ्ग­ला­भि­ध­म् ।
क­व­चं दु­र्ल­भं लो­के त­व स्ने­हा­त्प्र­का­शि­त­म् ॥ १७ ॥

अ­ज्ञा­त्वा क­व­चं दि­व्यं यो ज­पे­त्सू­र्य­मु­त्त­म­म् ।
सि­द्धि­र्न जा­य­ते त­स्य क­ल्प­को­टि­श­तै­र­पि ॥ १८ ॥

इ­ति श्री­ब्र­ह्म­या­म­ले त्रै­लो­क्य­म­ङ्ग­लं­ना­म सू­र्य­क­व­चं स­म्पू­र्ण­म्

॥ ॐ श्यामाशिवभ्यां नमः ॥