॥ श्री गणेशाय नमः ॥
सूर्यकवचं
त्रैलोक्यमङ्गलंनाम्
श्रीसूर्य उवाच -
साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् ।
त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥ १ ॥
यज्ज्ञात्वा मन्त्रवित्सम्यक्फलं प्राप्नोति निश्चितम् ।
यद्धृत्वा च महादेवो गणानामधिपोभवत् ॥ २ ॥
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा ।
एवमिन्द्रादयः सर्वे सर्वैश्चर्यमवाप्मुयुः ॥ ३ ॥
कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः ।
श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥ ४ ॥
यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः ।
प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥ ५ ॥
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् ।
अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥ ६ ॥
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी ।
चन्द्रबिम्बं विंशदाद्यं पातु मे गुह्यदेशकम् ॥ ७ ॥
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः ।
शिवो वह्निसमायुक्तो वामाक्षीबिन्दुभूषीतः ॥ ८ ॥
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः ।
गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥ ९ ॥
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः ।
इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥ १० ॥
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् ।
कुष्ठादिरोगशमन महाव्याधिविनाशनम् ॥ ११ ॥
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् ।
बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥ १२ ॥
ततत्सर्वं भवेत्तस्य कवचस्य च धारणात् ।
भूतप्रेतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥ १३ ॥
ब्रह्मराक्षसवेताला न्द्रष्टुमपि तं क्षमाः ।
दूरादेव पलायन्ते तस्य सङ्कीर्तणादपि ॥ १४ ॥
भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः ।
रविवारे च सङ्क्रान्त्यां सप्तम्यां च विशेषतः ।
धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियोभवेत् ॥ १५ ॥
त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे ।
शिखायामथवा कण्ठे सोपि सूर्यो न संशयः ॥ १६ ॥
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् ।
कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥ १७ ॥
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् ।
सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ १८ ॥
इति श्रीब्रह्मयामले त्रैलोक्यमङ्गलंनाम सूर्यकवचं सम्पूर्णम्
॥ ॐ श्यामाशिवभ्यां नमः ॥