Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

म­हा­वि­द्या­क­व­चं
श्री­रु­द्र­या­म­ले


शृ­णु­दे­वि प्र­व­क्ष्या­मि क­व­चं स­र्व सि­द्धि­द­म् ।
आ­द्या­या म­हा­वि­द्या­याः स­र्वा­भी­ष्ट फ­ल­प्र­द­म् ॥ १ ॥

क­व­च­स्य ऋ­षि­र्दे­वी स­दा­शि­व इ­ती­रि­तः ।
छ­न्दो­ऽनु­ष्टु­प्दे­व­ता च म­हा­वि­द्या प्र­की­र्ति­तः ॥ २ ॥

ध­र्मा­र्थ का­म मो­क्षा­णां वि­नि­यो­ग­श्च सा­ध­ने ॥ ३ ॥

ऐं का­रः पा­तु शी­र्षे मां का­म बी­जं त­था हृ­दि ।
र­मा­बी­जं स­दा­पा­तु ना­भौ गु­ह्ये च पा­द­योः ॥ ४ ॥

ल­ला­टे सु­न्द­री पा­तु उ­ग्रा मां क­ण्ठ­दे­श­तः ।
भ­ग­मा­ला स­र्व गा­त्रे लि­ङ्गे चै­त­न्य­रू­पि­णी ॥ ५ ॥

पू­र्वे मां पा­तु वा­रा­ही ब्र­ह्मा­णी द­क्षि­णे त­था ।
उ­त्त­रे वै­ष्ण­वी पा­तु चे­न्द्रा­णी प­श्चि­मे­ऽव­तु ॥ ६ ॥

मा­हे­श्व­री च आ­ग्ने­यां नै­ऋ­ते क­म­ला त­था
वा­य­व्यां पा­तु कौ­मा­री चा­मु­ण्डा ही­श­के­ऽव­तु ॥ ७ ॥

इ­दं क­व­च­म­ज्ञा­त्वा म­हा­वि­द्या­ञ्च यो ज­पे­त् ।
न फ­लं जा­य­ते त­स्य क­ल्प­को­टि श­तै­र­पि ॥ ८ ॥

इ­ति श्री­रु­द्र­या­म­ले म­हा­वि­द्या­क­व­च­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥