॥ श्री गणेशाय नमः ॥
महाविद्याकवचं
श्रीरुद्रयामले
शृणुदेवि प्रवक्ष्यामि कवचं सर्व सिद्धिदम् ।
आद्याया महाविद्यायाः सर्वाभीष्ट फलप्रदम् ॥ १ ॥
कवचस्य ऋषिर्देवी सदाशिव इतीरितः ।
छन्दोऽनुष्टुप्देवता च महाविद्या प्रकीर्तितः ॥ २ ॥
धर्मार्थ काम मोक्षाणां विनियोगश्च साधने ॥ ३ ॥
ऐं कारः पातु शीर्षे मां काम बीजं तथा हृदि ।
रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥ ४ ॥
ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः ।
भगमाला सर्व गात्रे लिङ्गे चैतन्यरूपिणी ॥ ५ ॥
पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा ।
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥ ६ ॥
माहेश्वरी च आग्नेयां नैऋते कमला तथा
वायव्यां पातु कौमारी चामुण्डा हीशकेऽवतु ॥ ७ ॥
इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् ।
न फलं जायते तस्य कल्पकोटि शतैरपि ॥ ८ ॥
इति श्रीरुद्रयामले महाविद्याकवचम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥