Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ता­रा­स्तो­त्र­म्


मा­त­र्नी­ल­स­र­स्व­ति प्र­ण­म­तां सौ­भा­ग्य­स­म्प­त्प्र­दे प्र­त्या­ली­ढ­प­द­स्थि­ते श­व­हृ­दि स्मे­रा­न­ना­म्भो­रु­हे ।
फु­ल्ले­न्दी­व­र­लो­च­ने त्रि­न­य­ने क­र्त्री­क­पा­लो­त्प­ले ख­ङ्गं चा­द­ध­ती त्व­मे­व श­र­णं त्वा­मी­श्व­री­मा­श्र­ये ॥ १ ॥

वा­चा­मी­श्व­रि भ­क्ति­क­ल्प­ल­ति­के स­र्वा­र्थ­सि­द्धि­श्व­रि ग­द्य­प्रा­कृ­त­प­द्य­जा­त­र­च­ना­स­र्वा­र्थ­सि­द्धि­प्र­दे ।
नी­ले­न्दी­व­र­लो­च­न­त्र­य­यु­ते का­रु­ण्य­वा­रा­न्नि­धे सौ­भा­ग्या­मृ­त­व­र्ध­ने­न कृ­प­या­सि­ञ्च त्व­म­स्मा­दृ­श­म् ॥ २ ॥

ख­र्वे ग­र्व­स­मू­ह­पू­रि­त­त­नो स­र्पा­दि­वे­षो­ज्व­ले व्या­घ्र­त्व­क्प­रि­वी­त­सु­न्द­र­क­टि­व्या­धू­त­घ­ण्टा­ङ्कि­ते ।
स­द्यः­कृ­त्त­ग­ल­द्र­जः­प­रि­मि­ल­न्मु­ण्ड­द्व­यी­मू­र्द्ध­ज­ग्र­न्थि­श्रे­णि­नृ­मु­ण्ड­दा­म­ल­लि­ते भी­मे भ­यं ना­श­य ॥ ३ ॥

मा­या­न­ङ्ग­वि­का­र­रू­प­ल­ल­ना­बि­न्द्व­र्द्ध­च­न्द्रा­म्बि­के हुं­फ­ट्का­र­म­यि त्व­मे­व श­र­णं म­न्त्रा­त्मि­के मा­दृ­शः ।
मू­र्ति­स्ते ज­न­नि त्रि­धा­म­घ­टि­ता स्थू­ला­ति­सू­क्ष्मा प­रा वे­दा­नां न­हि गो­च­रा क­थ­म­पि प्रा­ज्ञै­र्नु­ता­मा­श्र­ये ॥ ४ ॥

त्व­त्पा­दा­म्बु­ज­से­व­या सु­कृ­ति­नो ग­च्छ­न्ति सा­यु­ज्य­तां त­स्याः श्री­प­र­मे­श्व­र­त्रि­न­य­न­ब्र­ह्मा­दि­सा­म्या­त्म­नः ।
सं­सा­रा­म्बु­धि­म­ज्ज­ने प­टु­त­नु­र्दे­वे­न्द्र­मु­ख्या­सु­रा­न्मा­त­स्ते प­द­से­व­ने हि वि­मु­खा­न्किं म­न्द­धीः से­व­ते ॥ ५ ॥

मा­त­स्त्व­त्प­द­प­ङ्क­ज­द्व­य­र­जो­मु­द्रा­ङ्क­को­टी­रि­ण­स्ते दे­वा ज­य­स­ङ्ग­रे वि­ज­यि­नो निः­श­ङ्क­म­ङ्के ग­ताः ।
दे­वो­ऽहं भु­व­ने न मे स­म इ­ति स्प­र्द्धां व­ह­न्तः प­रे त­त्तु­ल्यां नि­य­तं य­था श­शि­र­वी ना­शं व्र­ज­न्ति स्व­य­म् ॥ ६ ॥

त्व­न्ना­म­स्म­र­णा­त्प­ला­य­न­प­रा­न्द्र­ष्टुं च श­क्ता न ते भू­त­प्रे­त­पि­शा­च­रा­क्ष­स­ग­णा य­क्ष­श्च ना­गा­धि­पाः ।
दै­त्या दा­न­व­पु­ङ्ग­वा­श्च ख­च­रा व्या­घ्रा­दि­का ज­न्त­वो डा­कि­न्यः कु­पि­ता­न्त­क­श्च म­नु­जा­न्मा­तः क्ष­णं भू­त­ले ॥ ७ ॥

ल­क्ष्मीः सि­द्धि­ग­ण­श्च पा­दु­क­मु­खाः सि­द्धा­स्त­था वै­रि­णां स्त­म्भ­श्चा­पि व­रा­ङ्ग­ने ग­ज­घ­टा­स्त­म्भ­स्त­था मो­ह­न­म् ।
मा­त­स्त्व­त्प­द­से­व­या ख­लु नृ­णां सि­द्ध्य­न्ति ते ते गु­णाः क्ला­न्तः का­न्त­म­नो­भ­वो­ऽत्र भ­व­ति क्षु­द्रो­ऽपि वा­च­स्प­तिः ॥ ८ ॥

ता­रा­ष्ट­क­मि­दं पु­ण्यं भ­क्ति­मा­न्यः प­ठे­न्न­रः ।
प्रा­त­र्म­ध्या­ह्न­का­ले च सा­या­ह्ने नि­य­तः शु­चिः ॥ ९ ॥

ल­भ­ते क­वि­तां वि­द्यां स­र्व­शा­स्त्रा­र्थ­वि­द्भ­वे­त्ल­क्ष्मी­म­न­श्व­रां प्रा­प्य भु­क्त्वा भो­गा­न्य­थे­प्सि­ता­न् ।
की­र्तिं का­न्तिं च नै­रु­ज्यं प्रा­प्या­न्ते मो­क्ष­मा­प्नु­या­त् ॥ १० ॥

इ­ति श्री­नी­ल­त­न्त्रे ता­रा­स्तो­त्रं अ­थ­वा ता­रा­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥