Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

सा­ध­न प­ञ्च­क­म्


वे­दो नि­त्य­म­धी­य­तां त­दु­दि­तं क­र्म स्व­नु­ष्ठी­य­तां
ते­ने­श­स्य वि­धी­य­ता­म­प­चि­तिः का­म्ये म­ति­स्त्य­ज्य­ता­म् ।
पा­पौ­घः प­रि­धू­य­तां भ­व­सु­खे दो­षो­ऽनु­स­न्धी­य­ता­मा­त्मे­च्छा
्य­व­सी­य­तां नि­ज­गृ­हा­त्तू­र्णं वि­नि­र्ग­म्य­ता­म् ॥ १ ॥

स­ङ्गः स­त्सु वि­धी­य­तां भ­ग­व­तो भ­क्ति­र्दृ­ढा­ऽऽधी­य­तां
शा­न्त्या­दिः प­रि­ची­य­तां दृ­ढ­त­रं क­र्मा­शु स­न्त्य­ज्य­ता­म् ।
स­द्वि­द्वा­नु­प­सृ­प्य­तां प्र­ति­दि­नं त­त्पा­दु­का से­व्य­तां
ब्र­ह्मै­का­क्ष­र­म­र्थ्य­तां श्रु­ति­शि­रो­वा­क्यं स­मा­क­र्ण्य­ता­म् ॥ २ ॥

वा­क्या­र्थ­श्च वि­चा­र्य­तां श्रु­ति­शि­रः­प­क्षः स­मा­श्री­य­तां
दु­स्त­र्का­त्सु­वि­र­म्य­तां श्रु­ति­म­त­स्त­र्को­ऽनु­स­न्धी­य­ता­म् ।
ब्र­ह्मा­स्मी­ति वि­भा­व्य­ता­म­ह­र­ह­र्ग­र्वः प­रि­त्य­ज्य­तां
दे­हे­ऽह­म्म­ति­रु­ज्झ्य­तां बु­ध­ज­नै­र्वा­दः प­रि­त्य­ज्य­ता­म् ॥ ३ ॥

क्षु­द्व्या­धि­श्च चि­कि­त्स्य­तां प्र­ति­दि­नं भि­क्षौ­ष­धं भु­ज्य­तां
स्वा­द्व­न्नं न तु या­च्य­तां वि­धि­व­शा­त्प्रा­प्ते­न स­न्तु­ष्य­ता­म् ।
शी­तो­ष्णा­दि वि­ष­ह्य­तां न तु वृ­था वा­क्यं स­मु­च्चा­र्य­ता-
मौ­दा­सी­न्य­म­भी­प्स्य­तां ज­न­कृ­पा­नै­ष्ठु­र्य­मु­त्सृ­ज्य­ता­म् ॥ ४ ॥

ए­का­न्ते सु­ख­मा­स्य­तां प­र­त­रे चे­तः स­मा­धी­य­तां
पू­र्णा­त्मा सु­स­मी­क्ष्य­तां ज­ग­दि­दं त­द्बा­धि­तं दृ­श्य­ता­म् ।
प्रा­क्क­र्म प्र­वि­ला­प्य­तां चि­ति­ब­ला­न्ना­प्यु­त्त­रैः श्लि­ष्य­तां
प्रा­र­ब्धं त्वि­ह भु­ज्य­ता­म­थ प­र­ब्र­ह्मा­त्म­ना स्थी­य­ता­म् ॥ ५ ॥

इ­ति प­र­म­हं­स-प­रि­व्रा­ज­का­चा­र्य-श्री­म­च्छ­ङ्क­रा­चा­र्य-वि­र­चि­त
सा­ध­न प­ञ्च­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥