Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­स­दा­शि­व­स्तो­त्र­म्


प­ङ्क­जो­द्भ­व प्र­पू­जि­ता­ङ्घ्रि प­ङ्क­ज­द्व­यं
कि­ङ्क­रि­कृ­त­म­रो­ग­म­प्र­मे­य­म­व्य­य­म् ।
स­ङ्क­टा­प­हं स­म­स्त­लो­क­पा­ल­नो­त्सु­कं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ १ ॥

आ­ग­मा­न्त­चा­रि­णं नि­कृ­त­म­त­वा­र­णं
वा­ग­ती­त­म­द्व­यं वि­रा­ज­वा­ह­न­प्रि­य­म् ।
ना­ग­भू­ष­णं कु­र­ङ्ग­धा­रि­णं वि­रा­गि­नं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ २ ॥

फा­ल­ने­त्र­द­ग्ध­म­न्म­थ प्र­मु­ग्ध­वि­ग्र­हं
भा­ल­स्थि­ते भा­नु­मौ­लि­मा­द्रि­रा­ज­सा­य­क­म् ।
नी­ल­लो­हि­तं नि­शी­धि­नी­श नि­र्म­ला­ङ्ग­कं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ३ ॥

पा­द­यु­ग्म­सा­र सा­श्रि­त­द्व­य­पा­द­पं
ना­द­रू­प­म­द्रि­जा घ­न­स्त­न­प्र­म­र्दि­न­म् ।
वे­द­वे­द्य­मा­दि­दे­व­मु­ग्र­मु­क्श­वा­ह­नं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ४ ॥

दे­व­नि­म्न­गा त­र­ङ्ग शी­ख­रो­ल्ल­स­ज्ज­टं
भा­व­ना­वि­धू­र­गं क­पा­लि­नं पि­ना­कि­न­म् ।
पा­व­नं पु­रा­त­नं पु­रा­त्र­य­प्र­भ­ञ्ज­न­म्
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ५ ॥

शी­त­ल­च­ला­त्म­ज हृ­द­म्बु­ज भा­स्क­रं
वी­त­रा­ग यो­गि­वृ­न्द चि­दा­र­ङ्ग­न­र्त­क­म् ।
सा­र­गं स­ना­त­नं स­मा­धि­कं स­दा­न­तं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ६ ॥

रा­म­ना­म­म­न्त्र त­त्त्व­चि­न्त­नै­क­चे­त­सां
का­म­ना­श­नं कृ­षा­णु लो­च­नं नि­र­ञ्ज­न­म् ।
व्यो­म­के­श­मी­श्व­रं भ­व­म्भ­वा­ब्धि ता­र­कं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ७ ॥

ब­न्ध­ही­न लो­क­ब­न्धु म­न्द­का­न्त­कं
सि­न्दु­रा­स्य बा­हु­ले­य ला­ल­न­लो­लु­प­म् ।
द­ण्डि­च­र्म­चे­ल­मी­हि­ता­र्थ­धं सु­खा­स्प­दं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ८ ॥

स­त्य­चि­द्घ­नं वि­क­ल्प­ही­न­म­क्श­यं प­रं
नि­त्य­मी­श्व­रं कृ­शा­णु­रे­त­सं नि­रा­ग­स­म् ।
मृ­त्यु­भी­ति­भे­द­कं मृ­गे­न्दु­पु­त्र­पा­ल­कं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ९ ॥

वि­ष्ट­पो­द्भ­व­स्थि­ति प्र­ना­श­का­र­णं शि­वं
दु­ष्ट­दै­त्य­सू­द­नं क­पा­ल­शू­ल­धा­र­ण­म् ।
शि­ष्ट­पा­ल­नं गि­री­श­म­ष्ट­मू­र्ति­म­न्व­हं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ १० ॥

भू­त­ना­य­कं वि­भू­ति­भू­ष­णं वि­षा­शि­नं
पा­थ­गौ­क­ना­श­नं प­वि­त्र­म­स्थि­मा­लि­न­म् ।
जा­ट­रू­प­का­न्ति­का­म्य­के­श­पा­श­शो­भि­नं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ ११ ॥

ता­र­के­श शे­ख­रं त­मा­ल­नी­ल क­न्ध­रं
ता­र­क­स्व­रू­प­कं त्रि­व­र्ग­सि­द्धि­दा­य­क­म् ।
ता­र­का­रि तो­ष­णै­क त­त्प­रं दि­ग­म्ब­रं
चि­न्त­या­म­हे स­दा­शि­वं शि­वा­र्ध­वि­ग्र­ह­म् ॥ १२ ॥

स्तो­त्र­मे­त­दु­त्त­मं स­म­स्त­सू­रि­भा­वि­तं
गो­त्र­न­न्दि­नी­प­ति प्रि­य­ङ्क­रं शि­व­ङ्क­र­म् ।
श्रो­त्र­सौ­ख्य­हे­तु­कं मु­दा स­दा­पि यः प­ठे­द्-
सा­र्द्र­या सु­गी­त पू­त­म­च्यु­तं प­दं ल­भे­त् ॥ १३ ॥

इ­ति श्री­स­दा­शि­व­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥