Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­उ­च्छि­ष्ट­म­हा­ग­ण­प­ति ध्या­न­म्


मू­ला­धा­रे सु­यो­न्या­ख्ये चि­द­ग्नि­व­र­म­ण्ड­ले ।
स­मा­सी­नं प­रा­श­क्ति­वि­ग्र­हं ग­ण­ना­य­क­म् ॥ १ ॥

र­क्तो­त्प­ल­स­म­प्र­ख्यं नी­ल­मे­घ­स­म­प्र­भ­म् ।
र­त्न­प्र­भा­ल­स­द्दी­प्त­मु­कु­टा­ञ्चि­त­म­स्त­क­म् ॥ २ ॥

क­रु­णा­र­स­सु­धा­धा­रा­स्र­व­द­क्षि­त्र­या­न्वि­त­म् ।
अ­क्षि­कु­क्षि­म­हा­व­क्षः ग­ण्ड­शू­का­दि­भू­ष­ण­म् ॥ ३ ॥

पा­शा­ङ्कु­शे­क्षु­को­द­ण्ड­प­ञ्च­बा­ण­ल­स­त्क­र­म् ।
नी­ल­का­न्ति­घ­नी­भू­त­नी­ल­वा­णी­सु­पा­र्श्व­क­म् ॥ ४ ॥

सु­त्रि­को­णा­ख्य­नी­ला­ङ्ग­र­सा­स्वा­द­न­त­त्प­र­म् ।
प­त्न्या­लि­ङ्ग­त­वा­मा­ङ्गं स­प्त­मा­तृ­नि­षे­वि­त­म् ॥ ५ ॥

ब्र­ह्म­वि­ष्णु­म­हे­न्द्रा­दि­स­म्प्र­पू­जि­त­पा­दु­क­म् ।
म­ह­द्द्व­य­प­दो­वा­च्य­पा­दु­का­म­न्त्र­सा­र­क­म् ॥ ६ ॥

न­वा­व­र­ण­य­ज्ञा­ख्य व­रि­व­स्या­वि­धि­प्रि­य­म् ।
प­ञ्चा­व­र­ण­य­ज्ञा­ख्य वि­धि­स­म्पू­ज्य­पा­दु­क­म् ॥ ७ ॥

अ­ख­ण्ड­को­टि­ब्र­ह्मा­ण्डा­म­ण्ड­ले­श्व­र­म­व्य­य­म् ।
र­द­ना­क्ष­र­स­म्पू­र्ण­म­न्त्र­रा­ज­स्व­रू­पि­ण­म् ॥ ८ ॥

गि­रि­व्या­हृ­ति­व­र्णा­त्म­म­न्त्र­त­त्व­प्र­द­र्श­क­म् ।
अ­रु­णा­रु­ण­त­नु­च्छा­य­म­हा­का­म­क­ला­त्म­क­म् ॥ ९ ॥

म­हा­गो­प्य­म­हा­वि­द्या प्र­का­शि­त­क­ले­ब­र­म् ।
चि­च्छि­वं चि­द्भ­वं शा­न्तं त्रि­गु­णा­दि­वि­व­र्जि­त­म् ॥ १० ॥

अ­ष्टो­त्त­र­श­ता­भि­ख्य­क­ला­न्या­स­वि­धि­प्रि­य­म् ।
चि­दा­का­र­म­हा­द्वी­प­म­ध्य­वा­स­सु­वि­ग्र­ह­म् ॥ ११ ॥

चि­द­ब्धि­म­थ­नो­त्प­न्न­चि­त्सा­र­घ­न­वि­ग्र­ह­म् ।
वा­चा­म­गो­च­रं शा­न्तं शु­द्ध­चै­त­न्य­रू­पि­ण­म् ॥ १२ ॥

मू­ल­क­न्द­स्थ­चि­द्दे­श­न­व­ता­ण्ड­व­प­ण्डि­त­म् ।
ष­ड­म्बु­रु­ह­सं­स्था­यि­प­र­चि­व्द्यो­म­भा­सु­र­म् ॥ १३ ॥

अ­का­रा­दि­क्ष­का­रा­न्त­व­र्ण­ल­क्षि­त­चि­त्सु­ख­म् ।
अ­का­रा­क्ष­र­नि­र्दि­ष्ट­प्र­का­श­म­य­वि­ग्र­ह­म् ॥ १४ ॥

ह­का­रा­ख्य­वि­म­र्शा­त्म­प्र­भा­दी­प्त­ज­ग­त्त्र­य­म् ।
म­हा­हं­स­ज­प­ध्या­न­वि­धि­ज्ञा­त­स्व­रू­प­क­म् ॥ १५ ॥

स­दो­दि­त­म­हा­प्र­ज्ञा­का­रं सं­सा­र­ता­र­क­म् ।
मो­क्ष­ल­क्ष्मी­प्र­दा­ता­रं का­ला­ती­त­म­हा­प्र­भु­म् ॥ १६ ॥

ना­म­रू­पा­दि­स­म्भि­न्न­नि­त्य­पू­र्ण­चि­दु­त्त­म­म् ।
प्र­त्य­ग्भू­त­म­हा­प्र­ज्ञा­गा­त्र­गो­च­र­वि­ग्र­ह­म् ॥ १७ ॥

म­हा­कु­ण्ड­लि­नी­रू­पं ष­ट्च्क्र­न­ग­रे­श्व­र­म् ।
अ­प्रा­कृ­त­म­हा­दि­व्य­चै­त­न्या­त्म­स्व­रू­पि­ण­म् ॥ १८ ॥

ना­द­बि­न्दु­क­ला­ती­तं का­र्य­का­र­ण­व­र्जि­त­म् ।
ष­ड­म्बु­रु­ह­च­क्रा­न्तः स्फु­र­त्सौ­दा­मि­नी­प्र­भ­म् ॥ १९ ॥

त­त्त्व­म­स्या­दि­वा­क्या­र्थ­प­रि­बो­ध­न­प­ण्डि­त­म् ।
ब्र­ह्मा­दि­की­ट­प­र्य­न्त­व्या­प्त­सं­वि­त्सु­धा­र­स­म् ॥ २० ॥

इ­च्छा­ज्ञा­न­क्रि­या­न­न्द­स­र्व­त­न्त्र स्व­त­न्त्रि­ण­म् ।
हृ­द­य­ग्र­न्थि­भि­द्वि­द्या­द­र्श­नो­त्सु­क­मा­न­स­म् ॥ २१ ॥

प­ञ्च­कृ­त्य­प­रे­शा­नं म­हा­त्रै­पु­र­वि­ग्र­ह­म् ।
श्री­च­क्र­रा­ज­म­ध्य­स्थ­शू­न्य­ग्रा­म­म­हे­श्व­र­म् ॥ २२ ॥

ब्र­ह्म­वि­द्या­स्व­रू­प­श्री­ल­लि­ता­रू­प­धा­रि­ण­म् ।
व­शि­न्या­द्या­वृ­तं सा­ध्यं अ­द्व­या­न­न्द­व­र्ध­न­म् ॥ २३ ॥

आ­दि­श­ङ्क­र­रू­पे­श­द­क्षि­णा­मू­र्ति­पू­जि­त­म् ।
अ­सं­स्पृ­ष्ट­म­हा­प्र­ज्ञा­भि­ख्या­द्वै­त­स्थि­ति­प्र­भ­म् ॥ २४ ॥

ए­वं स­ञ्चि­त­ये­द्दे­वं उ­च्छि­ष्ट­ग­ण­ना­य­क­म् ।
नी­ल­ता­रा­स­मे­तं तु स­च्चि­दा­न­न्द­वि­ग्र­ह­म् ॥ २५ ॥

इ­ति श्री­उ­च्छि­ष्ट­म­हा­ग­ण­प­ति ध्या­नं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥