Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­छि­न्न­म­स्ता­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्


श्री­पा­र्व­त्यु­वा­च -
ना­म्नां स­ह­स्र­मं प­र­मं छि­न्न­म­स्ता­-प्रि­यं शु­भ­म् ।
क­थि­तं भ­व­ता श­म्भो स­द्यः श­त्रु­-नि­कृ­न्त­न­म् ॥ १ ॥

पु­नः पृ­च्छा­म्य­हं दे­व कृ­पां कु­रु म­मो­प­रि ।
स­ह­स्र-ना­म-पा­ठे च अ­श­क्तो यः पु­मा­न्भ­वे­त् ॥ २ ॥

ते­न किं प­ठ्य­ते ना­थ त­न्मे ब्रू­हि कृ­पा­-म­य ।
श्री स­दा­शि­व उ­वा­च -
अ­ष्टो­त्त­र-श­तं ना­म्नां प­ठ्य­ते ते­न स­र्व­दा ॥ ३ ॥

स­ह­स्र्-ना­म-पा­ठ­स्य फ­लं प्रा­प्नो­ति नि­श्चि­त­म् ।
ॐ अ­स्य श्री­छि­न्न­म­स्ता­ष्टो­त्त­र-श­त-ना­म-स्तो­त्र­स्य
स­दा­शि­व ऋ­षि­र­नु­ष्टु­प्छ­न्दः श्री­छि­न्न­म­स्ता दे­व­ता
म­म-स­क­ल-सि­द्धि­-प्रा­प्त­ये ज­पे वि­नि­यो­गः ॥

ॐ छि­न्न­म­स्ता म­हा­वि­द्या म­हा­भी­मा म­हो­द­री ।
च­ण्डे­श्व­री च­ण्ड-मा­ता च­ण्ड-मु­ण्ड्-प्र­भ­ञ्जि­नी ॥ ४ ॥

म­हा­च­ण्डा च­ण्ड-रू­पा च­ण्डि­का च­ण्ड-ख­ण्डि­नी ।
क्रो­धि­नी क्रो­ध-ज­न­नी क्रो­ध-रू­पा कु­हू क­ला ॥ ५ ॥

को­पा­तु­रा को­प­यु­ता जो­प-सं­हा­र-का­रि­णी ।
व­ज्र-वै­रो­च­नी व­ज्रा व­ज्र-क­ल्पा च डा­कि­नी ॥ ६ ॥

डा­कि­नी क­र्म-नि­र­ता डा­कि­नी क­र्म-पू­जि­ता ।
डा­कि­नी स­ङ्ग-नि­र­ता डा­कि­नी प्रे­म-पू­रि­ता ॥ ७ ॥

ख­ट्वा­ङ्ग-धा­रि­णी ख­र्वा ख­ड्ग-ख­प्प­र-धा­रि­णी ।
प्रे­ता­स­ना प्रे­त-यु­ता प्रे­त-स­ङ्ग-वि­हा­रि­णी ॥ ८ ॥

छि­न्न-मु­ण्ड-ध­रा छि­न्न-च­ण्ड-वि­द्या च चि­त्रि­णी ।
घो­र-रू­पा घो­र-दृ­ष्ट­र्घो­र-रा­वा घ­नो­व­री ॥ ९ ॥

यो­गि­नी यो­ग-नि­र­ता ज­प-य­ज्ञ-प­रा­य­णा ।
यो­नि­-च­क्र-म­यी यो­नि­र्यो­नि­-च­क्र-प्र­व­र्ति­नी ॥ १० ॥

यो­नि­-मु­द्रा­-यो­नि­-ग­म्या यो­नि­-य­न्त्र-नि­वा­सि­नी ।
य­न्त्र-रू­पा य­न्त्र-म­यी य­न्त्रे­शी य­न्त्र-पू­जि­ता ॥ ११ ॥

की­र्त्या क­र्पा­द­नी का­ली क­ङ्का­ली क­ल-का­रि­णी ।
आ­र­क्ता र­क्त-न­य­ना र­क्त-पा­न-प­रा­य­णा ॥ १२ ॥

भ­वा­नी भू­ति­दा भू­ति­र्भू­ति­-दा­त्री च भै­र­वी ।
भै­र­वा­चा­र-नि­र­ता भू­त-भै­र­व-से­वि­ता ॥ १३ ॥

भी­मा भी­मे­श्व­री दे­वी भी­म-ना­द-प­रा­य­णा ।
भ­वा­रा­ध्या भ­व-नु­ता भ­व-सा­ग­र-ता­रि­णी ॥ १४ ॥

भ­द्र-का­ली भ­द्र-त­नु­र्भ­द्र-रू­पा च भ­द्रि­का ।
भ­द्र-रू­पा म­हा­-भ­द्रा सु­भ­द्रा भ­द्र­पा­लि­नी ॥ १५ ॥

सु­भ­व्या भ­व्य-व­द­ना सु­मु­खी सि­द्ध-से­वि­ता ।
सि­द्धि­दा सि­द्धि­-नि­व­हा सि­द्धा­सि­द्ध-नि­षे­वि­ता ॥ १६ ॥

शु­भ­दा शु­भ­फ़्गा शु­द्धा शु­द्ध-स­त्वा­-शु­भा­व­हा ।
श्रे­ष्ठा दृ­ष्ठि­-म­यी दे­वी दृ­ष्ठि­-सं­हा­र-का­रि­णी ॥ १७ ॥

श­र्वा­णी स­र्व­गा स­र्वा स­र्व-म­ङ्ग­ल-का­रि­णी ।
शि­वा शा­न्ता शा­न्ति­-रू­पा मृ­डा­नी म­दा­न­तु­रा ॥ १८ ॥

इ­ति ते क­थि­तं दे­वि स्तो­त्रं प­र­म-दु­र्ल­भ­मं ।
गु­ह्या­द्-गु­ह्य-त­रं गो­प्यं गो­प­नि­यं प्र­य­त्न­तः ॥ १९ ॥

कि­म­त्र ब­हु­नो­क्ते­न त्व­द­ग्रं प्रा­ण-व­ल्ल­भे ।
मा­र­णं मो­ह­नं दे­वि ह्यु­च्चा­ट­न­म­तः प­र­मं ॥ २० ॥

स्त­म्भ­ना­दि­क-क­र्मा­णि ऋ­द्ध­यः सि­द्ध­यो­ऽपि च ।
त्रि­का­ल-प­ठ­ना­द­स्य स­र्वे सि­ध्य­न्त्य­सं­श­यः ॥ २१ ॥

म­हो­त्त­मं स्तो­त्र­मि­दं व­रा­न­ने म­ये­रि­तं नि­त्य म­न­न्य-बु­द्ध­यः ।
प­ठ­न्ति ये भ­क्ति­-यु­ता न­रो­त्त­मा भ­वे­न्न ते­षां रि­पु­भिः प­रा­ज­यः ॥ २२ ॥

इ­ति श्री­छि­न्न­म­स्ता­ष्टो­त्त­र­श­त­ना­म स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥