Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­वि­ष्णु­क­व­च­स्तो­त्र­म्


ह­रि­श्च­न्द्रः -
ब्र­ह्म­न्श्री­वि­ष्णु­क­व­चं की­दृ­शं किं प्र­पा­ल­क­म् ।
के­नो­क्तं क ऋ­षि­श्छ­न्दः दै­व­तं की­दृ­शं मु­ने ॥

अ­ग­स्त्यः -
ह­रि­श्च­न्द्र प्र­व­क्ष्या­मि शृ­‍णु­ष्वा­व­हि­तो­ऽधु­ना ।
श्री­वि­ष्णु­क­व­चं दि­व्यं र­ह­स्यं स­र्व­गो­पि­त­म् ॥

सृ­ष्ट्या­दौ क­म­ल­स्था­य ब्र­ह्म­णे ह­रि­णो­दि­त­म् ।
का­रु­ण्ये­न म­म प्रो­क्तं ब्र­ह्म­णो क्षी­र­सा­ग­रे ॥

गो­प­नी­यं प्र­य­त्ने­न भ­व­ता च ज­य­प्र­द­म् ॥

ॐ अ­स्य श्री वि­ष्णु क­व­च स्तो­त्र म­हा म­न्त्र­स्य ब्र­ह्मा ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­म­न्ना­रा­य­णो दे­व­ता
श्री­म­न्ना­रा­य­ण प्र­सा­द सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥

ॐ के­श­वा­य अ­ङ्गु­ष्टा­भ्यां न­मः ।
ॐ ना­रा­य­णा­य त­र्ज­नी­भ्यां न­मः ।
ॐ मा­ध­वा­य म­ध्य­मा­भ्यां न­मः ।
ॐ गो­वि­न्दा­य अ­ना­मि­का­भ्यां न­मः ।
ॐ वि­ष्ण­वे क­नि­ष्ठि­का­भ्यां न­मः ।
ॐ म­धु­सू­द­ना­य क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

ॐ त्रि­वि­क्र­मा­य हृ­द­या­य न­मः ।
ॐ वा­म­ना­य शि­र­से स्वा­हा ।
ॐ श्री­ध­रा­य शि­खा­यै व­ष­ट् ।
ॐ हृ­षी­के­शा­य क­व­चा­य हुं ।
ॐ प­द्म­ना­भा­य ने­त्रा­भ्यां वौ­ष­ट् ।
ॐ दा­मो­द­रा­य अ­स्त्रा­य फ­ट् ।
ॐ भू­र्भु­व­स्यु­व­रो­मि­ति दि­ग्ब­न्धः ॥

ध्या­न­म् ।
शा­न्ता­का­रं भु­ज­ग­श­य­नं प­द्म­ना­भं सु­रे­शं
वि­श्वा­का­रं ग­ग­न­स­दृ­शं मे­घ­व­र्णं शु­भा­ङ्ग­म् ।
ल­क्ष्मी­का­न्तं क­म­ल­न­य­नं यो­गि­हृ­द्ध्या­न­ग­म्यं
व­न्दे वि­ष्णुं भ­व­भ­य­ह­रं स­र्व­लो­कै­क­ना­थ­म् ॥

मे­घ­श्या­मं पी­त­कौ­शे­य­वा­सं श्री­व­त्सा­ङ्गं कौ­स्तु­भो­द्भा­सि­ता­ङ्ग­म् ।
पु­ण्यो­पे­तं पु­ण्ड­री­का­य­ता­क्षं वि­ष्णुं व­न्दे स­र्व­लो­कै­क­ना­थ­म् ॥

स­श­ङ्ख­च­क्रं स­कि­री­ट­कु­ण्ड­लं स­पी­त­व­स्त्रं स­र­सी­रु­हे­क्ष­ण­म् ।
स­हा­र­व­क्ष­स्थ­ल­शो­भि­कौ­स्तु­भं न­मा­मि­वि­ष्णुं शि­र­सा­च­तु­र्भु­ज­म् ॥

ॐ पू­र्व­तो मां ह­रिः पा­तु प­श्चा­त्श्रीः स­द­क्षि­णे ।
श्री­कृ­ष्ण उ­त्त­रे पा­तु श्री गो वि­ष्णु­श्च स­र्व­शः ॥

ऊ­र्ध्वं मे न­न्द­नी पा­तु अ­ध­स्ता­त्शा­र्ङ्ग­भृ­त्स­दा ।
पा­दौ पा­तु स­रो­जा­ङ्गी अ­ङ्गे पा­तु ज­ना­र्द­नः ॥

जा­नु­नी मे ज­ग­न्ना­थः ऊ­रू पा­तु त्रि­वि­क्र­मः ।
गु­ह्यं पा­तु हृ­षी­के­शः पृ­ष्ठं पा­तु म­मा­व्य­यः ॥

पा­तु ना­भिं म­मा­न­न्तः कु­क्षिं रा­क्ष­स­म­र्द­नः ।
दा­मो­द­रो मे हृ­द­यं व­क्षः पा­तु नृ­के­स­री ॥

क­रौ मे का­लि­या­रा­तिः भु­जौ भ­क्ता­र्ति­भ­ञ्ज­नः ।
क­ण्ठं का­ला­म्बु­द­श्या­मः स्क­न्धौ मे कं­स­म­र्द­नः ॥

ना­रा­य­णो मे­ऽव्या­न्ना­सां क­र्णौ मे च प्र­भ­ञ्ज­नः ।
क­पा­लं पा­तु वै­कु­ण्ठः जि­ह्वां पा­तु द­या­नि­धिः ॥

आ­स्यं द­शा­स्य­ह­न्ता­व्या­त्ने­त्रे मे प­द्म­लो­च­नः ।
भ्रु­वौ मे पा­तु भू­मा च ल­ला­टं मे स­दा­च्यु­तः ॥

मु­खं मे पा­तु गो­वि­न्दः शि­खां ग­रु­ड­वा­ह­नः ।
मां शे­ष­शा­यी स­र्वे­भ्यो व्या­धि­भ्यो भ­क्त­व­त्स­लः ॥

पि­शा­चा­ग्नि­ज्व­रे­भ्यो मां आ­प­द्भ्यो­ऽव­तु मा­ध­वः ।
स­र्वे­भ्यो दु­रि­ते­भ्य­श्च पा­तु मां पु­रु­षो­त्त­मः ॥

इ­दं श्री­वि­ष्णु­क­व­चं स­र्व­म­ङ्ग­ल­दा­य­क­म् ।
स­र्व­रो­ग­प्र­श­म­नं स­र्व­श­त्रु­वि­ना­श­न­म् ॥

ए­वं ज­जा­प त­त्का­ले स्या­त्प­र­श्चा­क्ष­रं प­र­म् ।
त्रि­स्स­न्ध्यं यः प­ठे­च्छु­द्धः स­र्व­त्र वि­ज­यी भ­वे­त् ॥

इ­ति श्री­वि­ष्णु­क­व­च­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥