॥ श्री गणेशाय नमः ॥
श्रीविष्णुकवचस्तोत्रम्
हरिश्चन्द्रः -
ब्रह्मन्श्रीविष्णुकवचं कीदृशं किं प्रपालकम् ।
केनोक्तं क ऋषिश्छन्दः दैवतं कीदृशं मुने ॥
अगस्त्यः -
हरिश्चन्द्र प्रवक्ष्यामि शृणुष्वावहितोऽधुना ।
श्रीविष्णुकवचं दिव्यं रहस्यं सर्वगोपितम् ॥
सृष्ट्यादौ कमलस्थाय ब्रह्मणे हरिणोदितम् ।
कारुण्येन मम प्रोक्तं ब्रह्मणो क्षीरसागरे ॥
गोपनीयं प्रयत्नेन भवता च जयप्रदम् ॥
ॐ अस्य श्री विष्णु कवच स्तोत्र महा मन्त्रस्य ब्रह्मा ऋषिः
अनुष्टुप्छन्दः श्रीमन्नारायणो देवता
श्रीमन्नारायण प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ॐ केशवाय अङ्गुष्टाभ्यां नमः ।
ॐ नारायणाय तर्जनीभ्यां नमः ।
ॐ माधवाय मध्यमाभ्यां नमः ।
ॐ गोविन्दाय अनामिकाभ्यां नमः ।
ॐ विष्णवे कनिष्ठिकाभ्यां नमः ।
ॐ मधुसूदनाय करतलकरपृष्ठाभ्यां नमः ॥
ॐ त्रिविक्रमाय हृदयाय नमः ।
ॐ वामनाय शिरसे स्वाहा ।
ॐ श्रीधराय शिखायै वषट् ।
ॐ हृषीकेशाय कवचाय हुं ।
ॐ पद्मनाभाय नेत्राभ्यां वौषट् ।
ॐ दामोदराय अस्त्राय फट् ।
ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥
ध्यानम् ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्गं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥
सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षस्थलशोभिकौस्तुभं नमामिविष्णुं शिरसाचतुर्भुजम् ॥
ॐ पूर्वतो मां हरिः पातु पश्चात्श्रीः सदक्षिणे ।
श्रीकृष्ण उत्तरे पातु श्री गो विष्णुश्च सर्वशः ॥
ऊर्ध्वं मे नन्दनी पातु अधस्तात्शार्ङ्गभृत्सदा ।
पादौ पातु सरोजाङ्गी अङ्गे पातु जनार्दनः ॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥
नारायणो मेऽव्यान्नासां कर्णौ मे च प्रभञ्जनः ।
कपालं पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥
आस्यं दशास्यहन्ताव्यात्नेत्रे मे पद्मलोचनः ।
भ्रुवौ मे पातु भूमा च ललाटं मे सदाच्युतः ॥
मुखं मे पातु गोविन्दः शिखां गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥
पिशाचाग्निज्वरेभ्यो मां आपद्भ्योऽवतु माधवः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥
इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥
एवं जजाप तत्काले स्यात्परश्चाक्षरं परम् ।
त्रिस्सन्ध्यं यः पठेच्छुद्धः सर्वत्र विजयी भवेत् ॥
इति श्रीविष्णुकवचस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥