Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

द­श­म­हा­वि­द्या­स्तो­त्र­म्


शि­व उ­वा­च -
दु­र्ल­भ ता­रि­णी मा­र्ग दु­र्ल­भं ता­रि­णी ओ­अ­द­म् ।
म­न्त्रा­र्थ म­न्त्र­चै­त­न्यं दु­र्ल­भं श­व­सा­ध­न­म् ॥

श्म­शा­न­सा­ध­नं यो­नि सा­ध­नं ब्र­ह्म­सा­ध­न­म् ।
क्रि­या सा­ध­न­क भ­क्ति­सा­ध­नं मु­क्ति­सा­ध­न­म् ॥

स्त­व­प्र­सा­दा­द्दे­वे­शि स­र्वाः सि­द्ध्य­न्ति सि­द्ध­यः ।
ॐ न­म­स्ते च­ण्डि­के च­ण्डि च­ण्ड­मु­ण्ड­वि­ना­शि­नि ।
न­म­स्ते का­लि­के का­ल­म­हा­भ­य­वि­ना­शि­नि ॥ १ ॥

शि­वे र­क्ष ज­ग­द्धा­त्रि प्र­सी­द ह­र­व­ल्ल­भे ।
प्र­ण­मा­मि ज­ग­द्धा­त्रीं ज­ग­त्पा­ल­न­का­रि­णी­म् ॥ २ ॥

ज­ग­त्क्षो­भ­क­रीं वि­द्यां ज­ग­त्सृ­ष्टि­वि­धा­यि­नी­म् ।
क­रा­लां वि­क­टां घो­रां मु­ण्ड­मा­ला­वि­भू­षि­ता­म् ॥ ३ ॥

ह­रा­र्चि­तां ह­रा­रा­ध्यां न­मा­मि ह­र­व­ल्ल­भा­म् ।
गौ­रीं गु­रु­प्रि­यां गौ­र­व­र्णा­ल­ङ्का­र­भू­षि­ता­म् ॥ ४ ॥

ह­रि­प्रि­यां म­हा­मा­यां न­मा­मि ब्र­ह्म­पू­जि­ता­म् ।
सि­द्धां सि­द्धे­श्व­रीं सि­द्ध­वि­द्या­ध­र­ङ्ग­णै­र्यु­ता­म् ॥ ५ ॥

म­न्त्र­सि­द्धि­प्र­दां यो­नि­सि­द्धि­दां लि­ङ्ग­शो­भि­ता­म् ।
प्र­ण­मा­मि म­हा­मा­यां दु­र्गां दु­र्ग­ति­ना­शि­नी­म् ॥ ६ ॥

उ­ग्रा­मु­ग्र­म­यी­मु­ग्र­ता­रा­मु­ग्र­ग­णै­र्यु­ता­म् ।
नी­लां नी­ल­घ­न­श्या­मां न­मा­मि नी­ल­सु­न्द­री­म् ॥ ७ ॥

श्या­मा­ङ्गीं श्या­म­घ­टि­तां श्या­म­व­र्ण­वि­भू­षि­ता­म् ।
प्र­ण­मा­मि ज­ग­द्धा­त्रीं गौ­रीं स­र्वा­र्थ­सा­धि­नी­म् ॥ ८ ॥

वि­श्वे­श्व­रीं म­हा­घो­रां वि­क­टां घो­र­ना­दि­नी­म् ।
आ­द्या­मा­द्य­गु­रो­रा­द्या­मा­द्य­ना­थ­प्र­पू­जि­ता­म् ॥ ९ ॥

श्रीं दु­र्गां ध­न­दा­म­न्न­पू­र्णां प­द्मां सु­रे­श्व­री­म् ।
प्र­ण­मा­मि ज­ग­द्धा­त्रीं च­न्द्र­शे­ख­र­व­ल्ल­भा­म् ॥ १० ॥

त्रि­पु­रां सु­न्द­रीं बा­ला­म­ब­ला­ग­ण­भू­षि­ता­म् ।
शि­व­दू­तीं शि­वा­रा­ध्यां शि­व­ध्ये­यां स­ना­त­नी­म् ॥ ११ ॥

सु­न्द­रीं ता­रि­णीं स­र्व­शि­वा­ग­ण­वि­भू­षि­ता­म् ।
ना­रा­य­णीं वि­ष्णु­पू­ज्यां ब्र­ह्म­वि­ष्णु­ह­र­प्रि­या­म् ॥ १२ ॥

स­र्व­सि­द्धि­प्र­दां नि­त्या­म­नि­त्यां गु­ण­व­र्जि­ता­म् ।
स­गु­णां नि­र्गु­णां ध्ये­या­म­र्चि­तां स­र्व­सि­द्धि­दा­म् ॥ १३ ॥

वि­द्यां सि­द्धि­प्र­दां वि­द्यां म­हा­वि­द्यां म­हे­श्व­री­म् ।
म­हे­श­भ­क्तां मा­हे­शीं म­हा­का­ल­प्र­पू­जि­ता­म् ॥ १४ ॥

प्र­ण­मा­मि ज­ग­द्धा­त्रीं शु­म्भा­सु­र­वि­म­र्दि­नी­म् ।
र­क्त­प्रि­यां र­क्त­व­र्णां र­क्त­बी­ज­वि­म­र्दि­नी­म् ॥ १५ ॥

भै­र­वीं भु­व­नां दे­वीं लो­ल­जि­व्हां सु­रे­श्व­री­म् ।
च­तु­र्भु­जां द­श­भु­जा­म­ष्टा­द­श­भु­जां शु­भा­म् ॥ १६ ॥

त्रि­पु­रे­शीं वि­श्व­ना­थ­प्रि­यां वि­श्वे­श्व­रीं शि­वा­म् ।
अ­ट्ट­हा­सा­म­ट्ट­हा­स­प्रि­यां धू­म्र­वि­ना­शि­नी­म् ॥ १७ ॥

क­म­लां छि­न्न­भा­ला­ञ्च मा­त­ङ्गीं सु­र­सु­न्द­री­म् ।
षो­ड­शीं वि­ज­यां भी­मां धू­मा­ञ्च व­ग­ला­मु­खी­म् ॥ १८ ॥

स­र्व­सि­द्धि­प्र­दां स­र्व­वि­द्या­म­न्त्र­वि­शो­धि­नी­म् ।
प्र­ण­मा­मि ज­ग­त्ता­रां सा­रा­ञ्च म­न्त्र­सि­द्ध­ये ॥ १९ ॥

इ­त्ये­व­ञ्च व­रा­रो­हे स्तो­त्रं सि­द्धि­क­रं प­र­म् ।
प­ठि­त्वा मो­क्ष­मा­प्नो­ति स­त्यं वै गि­रि­न­न्दि­नि ॥ २० ॥

कु­ज­वा­रे च­तु­र्द­श्या­म­मा­यां जी­व­वा­स­रे ।
शु­क्रे नि­शि­ग­ते स्तो­त्रं प­ठि­त्वा मो­क्ष­मा­प्नु­या­त् ॥

त्रि­प­क्षे म­न्त्र­सि­द्धि­स्या­त्स्तो­त्र­पा­ठा­द्धि शं­क­रि ।
च­तु­र्द­श्यां नि­शा­भा­गे श­नि भौ­म दि­ने त­था ॥

नि­शा­मु­खे प­ठे­त्स्तो­त्रं म­न्त्र सि­द्धि­म­वा­प्नु­या­त् ।
के­व­लं स्तो­त्र­पा­ठा­द्धि म­न्त्र सि­द्धि­र­नु­त्त­मा ।
जा­ग­र्ति स­त­तं च­ण्डी स्तो­त्र पा­ठा­भु­ज­ङ्गि­नी ॥

इ­ति मु­ण्ड­मा­ला­त­न्त्रो­क्त द­श­म­हा­वि­द्या­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥