॥ श्री गणेशाय नमः ॥
बगलामुखीवर्णकवच
अथ विनियोगः ।
अस्यश्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः
अनुष्टुप्छन्दः श्रीबगलामुखीदेवता
ॐ बीजं ह्लीं शक्तिः स्वाहा कीलकं
बगलाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ।
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम् ।
गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥
अथ कवच ।
प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु ।
बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥ १ ॥
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् ।
खीकारं पातु मे तालु सकारं चिबुकं तथा ॥ २ ॥
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः ।
बाहू ष्टकारकः पातु करौ पातु नकारकः ॥ ३ ॥
स्तनौ वकारकः पातु चकारो हृदयं मम ।
मकारः पातु मे नाभौ खकारो जठरं मम ॥ ४ ॥
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् ।
स्तकारो जघनं पातु भकारः पातु मे गुदं ॥ ५ ॥
गुह्यं यकारकः पातु जकारोऽवतु जानुनी ।
उरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥ ६ ॥
पादौ लकारकः पातु यकारो स्छिति सर्वदा ।
बुकारः पातु रोमाणि धिकाररस्तु त्वचं तथा ॥ ७ ॥
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा ।
प्राच्यां शकारकः पातु दक्षिणाशां यकारकः ॥ ८ ॥
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु ।
भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥ ९ ॥
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु ।
इतिते कथितं देवि दिव्यमङ्घपञ्जरम् ॥ १० ॥
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् ।
लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥ ११ ॥
देवासुरपिशाचेभ्यो भयं तस्य नहि क्वचित् ।
कर्मणेन सन्द्दर्शो त्रिषुलोकेशु सिद्ध्यते ॥ १२ ॥
महाभये राजे तु शतवारं पठेद्यहम् ।
गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥ १३ ॥
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते ।
न तस्य सिध्यते मन्त्रः कल्पकोटिशतैरपि ॥ १४ ॥
इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥