Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

म­ङ्ग­ल­स्तो­त्र­म्


ग­णा­धि­पो भा­नु­-श­शी­-ध­रा­सु­तो बु­धो गु­रु­र्भा­र्ग­व­सू­र्य­न­न्द­नाः ।
रा­हु­श्च के­तु­श्च प­रं न­व­ग्र­हाः कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ १ ॥

उ­पे­न्द्र इ­न्द्रो व­रु­णो हु­ता­श­न­स्त्रि­वि­क्र­मो भा­नु­स­ख­श्च­तु­र्भु­जः ।
ग­न्ध­र्व-य­क्षो­र­ग-सि­द्ध-चा­र­णाः कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ २ ॥

न­लो द­धी­चिः स­ग­रः पु­रू­र­वा शा­कु­न्त­ले­यो भ­र­तो ध­न­ञ्ज­यः ।
रा­म­त्र­यं वै­न्य­ब­ली यु­धि­ष्ठि­रः कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ३ ॥

म­नु­-र्म­री­चि­-र्भृ­गु­-द­क्ष-ना­र­दाः पा­रा­श­रो व्या­स-व­सि­ष्ठ-भा­र्ग­वाः ।
वा­ल्मी­कि­-कु­म्भो­द्भ­व-ग­र्ग-गौ­त­माः कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ४ ॥

र­म्भा­श­ची स­त्य­व­ती च दे­व­की गौ­री च ल­क्ष्मी­श्च दि­ति­श्च रु­क्मि­णी ।
कू­र्मो ग­जे­न्द्रः स­च­रा­ऽच­रा ध­रा कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ५ ॥

ग­ङ्गा च क्षि­प्रा य­मु­ना स­र­स्व­ती गो­दा­व­री ने­त्र­व­ती च न­र्म­दा ।
सा च­न्द्र­भा­गा व­रु­णा त्व­सी न­दी कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ६ ॥

तु­ङ्ग-प्र­भा­सो गु­रु­च­क्र­पु­ष्क­रं ग­या वि­मु­क्ता ब­द­री व­टे­श्व­रः ।
के­दा­र-प­म्पा­स­र­स­श्च नै­मि­षं कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ७ ॥

श­ङ्ख­श्च दू­र्वा­सि­त-प­त्र-चा­म­रं म­णि प्र­दी­पो व­र­र­त्न­का­ञ्च­न­म् ।
स­म्पू­र्ण­कु­म्भः सु­हृ­तो हु­ता­श­नः कु­र्व­न्तु वः पू­र्ण­म­नो­र­थं स­दा ॥ ८ ॥

प्र­या­ण­का­ले य­दि वा सु­म­ङ्ग­ले प्र­भा­त­का­ले च नृ­पा­भि­षे­च­ने ।
ध­र्मा­र्थ­का­मा­य ज­या­य भा­षि­त व्या­से­न कु­र्या­त्तु म­नो­र­थं हि त­त् ॥ ९ ॥

इ­ति व्या­स­कृ­तं म­ङ्ग­ल­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥