॥ श्री गणेशाय नमः ॥
श्रीश्यामास्तुतिः
॥ श्री श्यामसुन्दर्यै नमः ॥
ॐ नमामि कालिकादेवीम ज्ञानकालिकापहाम् ।
सर्वावभासिनीं ज्वालां ज्ञानदीप प्रज्वालिनीम् ॥ १ ॥
कालिके त्वं जगन्माता कालिके त्वं जगत्पिता ।
कालिके त्वं जगबन्धुःकालिकायै नमोऽस्तु ते ॥ २ ॥
कालमेघसमानाभा काली श्री श्याम सुन्दरी ।
त्रिकाल ज्ञानजननी कालिका प्रीयतां मम ॥ ३ ॥
सूर्यकोटि प्रतीकाशा चन्द्रकोटि समानना ।
अग्निकोटिसमा घोरा कालिका प्रीयतां मम ॥ ४ ॥
चन्द्रार्क वह्नि नयना तापत्रय विनाशिनी ।
मलत्रयापहर्त्री च कालिका प्रीयतां मम ॥ ५ ॥
चितिशक्तिः स्वतन्त्रा च पञ्चकृत्य विधायिनी ।
विश्वाकारा विश्वोत्तीर्णा कालिका प्रीयतां मम ॥ ६ ॥
देवपितृपथोर्मध्ये हंसावाहनचारिणी ।
विद्युद्रूपा सुसूक्ष्मा च कालिका प्रीयतां मम ॥ ७ ॥
चिद्रसाऽऽश्यानभिन्ना च घटपटादि रूपिणी ।
मृत्स्वर्णजलवदेका कालिका प्रीयतां मम ॥ ८ ॥
पुरत्रयाश्रया देवी त्रिपुरा त्रिपुरान्तका ।
त्रिवेदज जननी विद्या कालिका प्रीयतां मम ॥ ९ ॥
दाक्षायणी यज्ञहर्त्री सर्वदेव भयङ्करी ।
गोपिताऽऽकृतिरीशानी कालिका प्रीयतां मम ॥ १० ॥
हिमाद्रितनया गौरी तपसा तोषितेश्वरी ।
त्रिजगज्जननी दुर्गा कालिका प्रीयतां मम ॥ ११ ॥
नारायणी महालक्ष्मीः सर्वकाम प्रदायिनी ।
त्रिसन्ध्या वैखरी धात्री कालिका प्रीयतां मम ॥ १२ ॥
अरिशङ्खकृपाणासि-शूलपाशाब्जपाणिका ।
रक्तपात्रकरा चैव कालिका प्रीयतां मम ॥ १३ ॥
चन्द्रार्धकृतचूडा च कपाल माल धारिणी ।
अट्टाट्टहासिनी भीमा कालिका प्रीयतां मम ॥ १४ ॥
प्रेतासनसमारूढा प्रेतभूमिविहारिणी ।
त्रिजगदग्रासिनी घोरा कालिका प्रीयतां मम ॥ १५ ॥
महाकालस्वरूपा च महाकाल क्षयङ्करी ।
महारौद्री च चण्डी च कालिका प्रीयतां मम ॥ १६ ॥
त्रिकोटिदेवजननी त्रिकोटि देव नाशिनी ।
त्रिकोटि देवतारूपा कालिका प्रीयतां मम ॥ १७ ॥
ज्वालामुखी स्वरूपाच महापातकनाशिनी ।
मोहान्धकारशमनी कालिका प्रीयतां मम ॥ १८ ॥
जयतु जयतु श्यामा कालमेघावभासा
जयतु जयतु देवैः स्तूयमान पदांब्जा ।
जयतु जयतु योगिहृत्कजान्तर्निर्विष्टा
जयतु जयतु माता कालिका कालहर्त्री ॥ १९ ॥
इति श्री श्यामायाः स्तुती राजानकविद्याधर
विरचिता शिवदाऽस्तुतरां । ॐ तत्सद्ॐ ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥