Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­श्या­मा­स्तु­तिः


॥ श्री श्या­म­सु­न्द­र्यै न­मः ॥ ॐ न­मा­मि का­लि­का­दे­वी­म ज्ञा­न­का­लि­का­प­हा­म् । स­र्वा­व­भा­सि­नीं ज्वा­लां ज्ञा­न­दी­प प्र­ज्वा­लि­नी­म् ॥ १ ॥ का­लि­के त्वं ज­ग­न्मा­ता का­लि­के त्वं ज­ग­त्पि­ता । का­लि­के त्वं ज­ग­ब­न्धुः­का­लि­का­यै न­मो­ऽस्तु ते ॥ २ ॥ का­ल­मे­घ­स­मा­ना­भा का­ली श्री श्या­म सु­न्द­री । त्रि­का­ल ज्ञा­न­ज­न­नी का­लि­का प्री­य­तां म­म ॥ ३ ॥ सू­र्य­को­टि प्र­ती­का­शा च­न्द्र­को­टि स­मा­न­ना । अ­ग्नि­को­टि­स­मा घो­रा का­लि­का प्री­य­तां म­म ॥ ४ ॥ च­न्द्रा­र्क व­ह्नि न­य­ना ता­प­त्र­य वि­ना­शि­नी । म­ल­त्र­या­प­ह­र्त्री च का­लि­का प्री­य­तां म­म ॥ ५ ॥ चि­ति­श­क्तिः स्व­त­न्त्रा च प­ञ्च­कृ­त्य वि­धा­यि­नी । वि­श्वा­का­रा वि­श्वो­त्ती­र्णा का­लि­का प्री­य­तां म­म ॥ ६ ॥ दे­व­पि­तृ­प­थो­र्म­ध्ये हं­सा­वा­ह­न­चा­रि­णी । वि­द्यु­द्रू­पा सु­सू­क्ष्मा च का­लि­का प्री­य­तां म­म ॥ ७ ॥ चि­द्र­सा­ऽऽश्या­न­भि­न्ना च घ­ट­प­टा­दि रू­पि­णी । मृ­त्स्व­र्ण­ज­ल­व­दे­का का­लि­का प्री­य­तां म­म ॥ ८ ॥ पु­र­त्र­या­श्र­या दे­वी त्रि­पु­रा त्रि­पु­रा­न्त­का । त्रि­वे­द­ज ज­न­नी वि­द्या का­लि­का प्री­य­तां म­म ॥ ९ ॥ दा­क्षा­य­णी य­ज्ञ­ह­र्त्री स­र्व­दे­व भ­य­ङ्क­री । गो­पि­ता­ऽऽकृ­ति­री­शा­नी का­लि­का प्री­य­तां म­म ॥ १० ॥ हि­मा­द्रि­त­न­या गौ­री त­प­सा तो­षि­ते­श्व­री । त्रि­ज­ग­ज्ज­न­नी दु­र्गा का­लि­का प्री­य­तां म­म ॥ ११ ॥ ना­रा­य­णी म­हा­ल­क्ष्मीः स­र्व­का­म प्र­दा­यि­नी । त्रि­स­न्ध्या वै­ख­री धा­त्री का­लि­का प्री­य­तां म­म ॥ १२ ॥ अ­रि­श­ङ्ख­कृ­पा­णा­सि­-शू­ल­पा­शा­ब्ज­पा­णि­का । र­क्त­पा­त्र­क­रा चै­व का­लि­का प्री­य­तां म­म ॥ १३ ॥ च­न्द्रा­र्ध­कृ­त­चू­डा च क­पा­ल मा­ल धा­रि­णी । अ­ट्टा­ट्ट­हा­सि­नी भी­मा का­लि­का प्री­य­तां म­म ॥ १४ ॥ प्रे­ता­स­न­स­मा­रू­ढा प्रे­त­भू­मि­वि­हा­रि­णी । त्रि­ज­ग­द­ग्रा­सि­नी घो­रा का­लि­का प्री­य­तां म­म ॥ १५ ॥ म­हा­का­ल­स्व­रू­पा च म­हा­का­ल क्ष­य­ङ्क­री । म­हा­रौ­द्री च च­ण्डी च का­लि­का प्री­य­तां म­म ॥ १६ ॥ त्रि­को­टि­दे­व­ज­न­नी त्रि­को­टि दे­व ना­शि­नी । त्रि­को­टि दे­व­ता­रू­पा का­लि­का प्री­य­तां म­म ॥ १७ ॥ ज्वा­ला­मु­खी स्व­रू­पा­च म­हा­पा­त­क­ना­शि­नी । मो­हा­न्ध­का­र­श­म­नी का­लि­का प्री­य­तां म­म ॥ १८ ॥ ज­य­तु ज­य­तु श्या­मा का­ल­मे­घा­व­भा­सा ज­य­तु ज­य­तु दे­वैः स्तू­य­मा­न प­दां­ब्जा । ज­य­तु ज­य­तु यो­गि­हृ­त्क­जा­न्त­र्नि­र्वि­ष्टा ज­य­तु ज­य­तु मा­ता का­लि­का का­ल­ह­र्त्री ॥ १९ ॥ इ­ति श्री श्या­मा­याः स्तु­ती रा­जा­न­क­वि­द्या­ध­र वि­र­चि­ता शि­व­दा­ऽस्तु­त­रां । ॐ त­त्स­द्ॐ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥