॥ श्री गणेशाय नमः ॥
श्रीललिताष्टोत्तरशतनामावली
॥ श्रीरस्तु ॥
॥ ॐ ऐं ह्रीं श्रीं ॥
ॐ ⸸ नमो नमः † रजताचलशृंगाग्रमध्यस्थायै हिमाचलमहावंशपावनायै शंकरार्धांगसौंदर्यशरीरायै लसन्मरकतस्वच्छविग्रहायै महातिशयसौंदर्यलावण्यायै शशांकशेखरप्राणवल्लभायै सदापंचदशात्मैक्यस्वरूपायै वज्रमाणिक्यकटककिरीटायै कस्तूरीतिलकोल्लासनिटिलायै भस्मरेखांकितलसन्मस्तकायै विकचांभोरुहदललोचनायै शरच्चांपेयपुष्पाभनासिकायै लसत्कांचनताटंकयुगलायै मणिदर्पणसंकाशकपोलायै ताम्बूलपूरितस्मेरवदनायै सुपक्वदाडिमीबीजरदनायै कंबुपूगसमच्छायकंधरायै स्थूलमुक्ताफलोदारसुहारायै गिरीशबद्धमांगल्यमंगलायै पद्मपाशांकुशलसत्कराब्जायै पद्मकैरवमंदारसुमालिन्यै सुवर्णकुंभयुग्माभसुकुचायै रमणीयचतुर्बाहुसंयुक्तायै कनकांगदकेयूरभूषितायै बृहत्सौवर्णसौंदर्यवसनायै बृहन्नितंबविलसज्जघनायै सौभाग्यजातशृंगारमध्यमायै दिव्यभूषणसंदोहरंजितायै पारिजातगुणाधिक्यपदाब्जायै सुपद्मरागसंकाशचरणायै कामकोटिमहापद्मपीठस्थायै श्रीकंठनेत्रकुमुदचंद्रिकायै संचारमररमावाणीवीजितायै भक्तरक्षणदाक्षिण्यकटाक्षायै भूतेशालिंगनोद्भूतपुलकांग्यै अनंगजनकापांगवीक्षणायै ब्रह्मोपेंद्रशिरोरत्नरंजितायै शचीमुख्यामरवधूसेवितायै लीलाकल्पितब्रह्मांडमंडलायै अमृतादिमहाशक्तिसंवृतायै एकातपत्रसाम्राज्यदायिकायै सनकादिसमाराध्यपादुकायै देवर्षिभिस्स्तूयमानवैभवायै कलशोद्भवदुर्वासःपूजितायै मत्तेभवक्त्रषड्वक्त्रवत्सलायै चक्रराजमहायंत्रमध्यवर्तिन्यै चिदग्निकुंडसंभूतसुदेहायै शशांकखंडसंयुक्तमकुटायै मत्तहंसवधूमंदगमनायै वंदारुजनसंदोहवंदितायै अंतर्मुखजनानंदफलदायै पतिव्रतांगनाभीष्टफलदायै अव्याजकरुणापूरपूरितायै नितांतसच्चिदानंदसंयुक्तायै सहस्रसूर्यसंयुक्तप्रकाशायै रत्नचिंतामणिगृहमध्यस्थायै हानिवृद्धिगुणाधिक्यरहितायै महापद्माटवीमध्यनिवासायै जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै महापापौघपापानां विनाशिन्यै दुष्टभीतिमहाभीतिभंजनायै समस्तदेवदनुजप्रेरकायै समस्तहृदयांभूजनिलयायै अनाहतमहापद्ममंदिरायै सहस्रारसरोजातवासितायै पुनरावृत्तिरहितपुरस्थायै वाणीगायत्रीसावित्रीसन्नुतायै रमाभूमिसुताराध्यपदाब्जायै लोपामुद्रार्चितश्रीमच्चरणायै सहस्ररतिसौंदर्यशरीरायै भावनामात्रसंतुष्टहृदयायै सत्यसम्पूर्णविज्ञानसिद्धिदायै श्रीलोचनकृतोल्लासफलदायै श्रीसुधाब्धिमणिद्वीपमध्यगायै दक्षाध्वरविनिर्भेदसाधनायै श्रीनाथसोदरीभूतशोभितायै चंद्रशेखरभक्तार्तिभंजनायै सर्वोपाधिविनिर्मुक्तचैतन्यायै नामपारयणाभीष्टफलदायै सृष्टिस्थितितिरोधानसंकल्पायै श्रीषोडशाक्षरीमंत्रमध्यगायै अनाद्यंतस्वयंभूतदिव्यमूर्त्यै भक्तहंसपरिमुख्यवियोगायै मातृमंडलसंयुक्तललितायै भंडदैत्यमहासत्त्वनाशनायै क्रूरभंडशिरच्छेदनिपुणायै धात्रच्युतसुराधीशसुखदायै चंडमुंडनिशुंभादिखंडनायै रक्ताक्षरक्तजिह्वादिशिक्षणायै महिषासुरदोर्वीर्यनिग्रहायै अभ्रकेशमहोत्साहकारणायै महेशयुक्तनटनतत्परायै निजभर्तृमुखांभोजचिंतनायै वृषभध्वजविज्ञानभावनायै जन्ममृत्युजरारोगभंजनायै विधेयमुक्तविज्ञनसिद्धिदायै कामक्रोधादिषड्वर्गनाशनायै राजराजार्चितपदसरोजायै सर्ववेदांतसंसिद्धसुतत्वायै श्रीवीरभक्तविज्ञानविधानायै अशेषदुष्टदनुजसूदनायै साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै हयमेधाग्रसम्पूज्यमहिमायै दक्षप्रजापतिसुतवेषाढ्यायै सुमबाणेक्षुकोदंडमंडितायै नित्ययौवनमांगल्यमंगलायै महादेवसमायुक्तशरीरायै महादेवरतौत्सुक्यमहादेव्यै † ॥
इति श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णा ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥