Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भु­व­ने­श्व­री­हृ­द­य­म्



॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥

दे­व्यु­वा­च -
भ­ग­व­न्ब्रू­हि त­त्स्तो­त्रं स­र्व­का­म­प्र­सा­ध­न­म् ।
य­स्य श्र­व­ण­मा­त्रे­ण ना­न्य­च्छ्रो­त­व्य­मि­ष्य­ते ॥ १ ॥

य­दि मे­ऽनु­ग्र­हः का­र्यः प्री­ति­श्चा­पि म­मो­प­रि ।
त­दि­दं क­थ­य ब्र­ह्म­न्वि­म­लं य­न्म­ही­त­ले ॥ २ ॥

ई­श्व­र उ­वा­च -
शृ­णु­दे­वि प्र­व­क्ष्या­मि स­र्व­का­म­प्र­सा­ध­न­म् ।
हृ­द­यं भु­व­ने­श्व­र्याः स्तो­त्र­म­स्ति य­शो­द­य­म् ॥ ३ ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­भु­व­ने­श्व­व­री­हृ­द­य­स्तो­त्र­म­न्त्र­स्य श­क्ति­रृ­षिः
गा­य­त्री­छ­न्दः श्री­भु­व­ने­श्व­व­री दे­व­ता ह­का­रो­बी­ज­म्ई­का­रः श­क्तिः
रे­फः की­ल­क­म्स­क­ल­म­नो­वा­ञ्छि­त­सि­द्ध­य­र्थे ज­पे वि­नि­यो­गः ॥

हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः ।
ॐ ह्रीं हृ­द­या­य न­मः । ॐ श्रीं शि­र­से स्वा­हा ।
ॐ ऐं शि­खा­यै व­ष­ट् । ॐ ह्रीं क­व­चा­य हुं ।
ॐ श्रीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ऐं अ­स्त्रा­य फ­ट् ॥

क­र­न्या­सः ।
ॐ ह्रीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ श्रीं त­र्ज­नी­भ्यां न­मः ।
ॐ ऐं म­ध्य­मा­भ्यां न­मः । ॐ ह्रीं अ­ना­मि­का­भ्यां न­मः ।
ॐ श्रीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ऐं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

ध्या­न­म् ।
ध्या­ये­द्ब्र­ह्मा­दि­का­नां कृ­त­ज­नि­ज­न­नीं यो­गि­नीं यो­ग­यो­निं
दे­वा­नां जी­व­ना­यो­ज्ज्व­लि­त­ज­य­प­र­ज्यो­ति­रु­ग्रा­ङ्ग­धा­त्री­म् ।
श­ङ्खं च­क्रं च बा­णं ध­नु­र­पि द­ध­तीं दो­श्च­तु­ष्का­म्बु­जा­तै­र्मा­या­मा­द्यां
वि­शि­ष्टां भ­व­भ­व­भु­व­नां भू­भ­वा भा­र­भू­मि­म् ॥ ४ ॥

हृ­द­य­म् ।
य­दा­ज्ञ­ये­दं ग­ग­ना­द्य­शे­षं सृ­ज­त्य­जः श्री­प­ति­रौ­र­सं वा ।
बि­भ­र्ति सं­ह­न्ति भ­व­स्त­द­न्ते भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ५ ॥

ज­ग­ज्ज­ना­न­न्द­क­रीं ज­या­ख्यां य­श­स्वि­नीं य­न्त्र­सु­य­ज्ञ­यो­नि­म् ।
जि­ता­मि­ता­मि­त्र­कृ­त­प्र­प­ञ्चां भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ६ ॥

ह­रौ प्र­सु­प्ते भु­व­न­त्र­या­न्ते अ­वा­त­र­न्ना­भि­ज­प­द्म­ज­न्मा ।
वि­धि­स्त­तो­ऽन्धे वि­द­धा­र य­त्प­दं भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ७ ॥

न वि­द्य­ते क्वा­पि तु ज­न्म य­स्या न वा स्थि­तिः सा­न्त­ति­की­ह य­स्याः ।
न वा नि­रो­धे­ऽखि­ल­क­र्म य­स्या भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ८ ॥

क­टा­क्ष­मो­क्षा­च­र­णो­ग्र­वि­त्ता नि­वे­शि­ता­र्णा क­रु­णा­र्द्र­चि­त्ता ।
सु­भ­क्त­ये ए­ति स­मी­प्सि­तं या भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ९ ॥

य­तो ज­ग­ज्ज­न्म ब­भू­व यो­ने­स्त­दे­व म­ध्ये प्र­ति­पा­ति या वा ।
त­द­त्ति या­न्ते­ऽखि­ल­मु­ग्र­का­ली भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १० ॥

सु­षु­प्ति­का­ले ज­न­म­ध्य­य­न्त्या य­या ज­नः स्व­प्न­म­वै­ति कि­ञ्चि­त् ।
प्र­बु­द्ध्य­ते जा­ग्र­ति जी­व ए­ष भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ ११ ॥

द­या­स्फु­र­त्को­र­क­टा­क्ष­ला­भा­न्नै­क­त्र य­स्याः प्र­ल­भ­न्ति सि­द्धाः ।
क­वि­त्व­मी­शि­त्व­म­पि स्व­त­न्त्रा भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १२ ॥

ल­स­न्मु­खा­म्भो­रु­ह­मु­त्स्फु­र­न्तं हृ­दि प्र­णि­ध्या­य दि­शि स्फु­र­न्तः ।
य­स्याः कृ­पा­र्द्रं प्र­वि­का­श­य­न्ति भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १३ ॥

य­दा­नु­रा­गा­नु­ग­ता­लि­चि­त्रा­श्चि­र­न्त­न­प्रे­म­प­रि­प्लु­ता­ङ्गाः ।
सु­नि­र्भ­याः स­न्ति प्र­मु­द्य य­स्याः भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १४ ॥

ह­रि­र्वि­र­ञ्चि­र्ह­र ई­शि­ता­रः पु­रो­ऽव­ति­ष्ठ­न्ति प्र­प­न्न­भ­ङ्गाः ।
य­स्याः स­मि­च्छ­न्ति स­दा­नु­कू­ल्यं भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १५ ॥

म­नुं य­दी­यं ह­र­म­ग्नि­सं­स्थं त­त­श्च वा­म­श्रु­ति­च­न्द्र­स­क्त­म् ।
ज­प­न्ति ये स्यु­र्हि सु­व­न्दि­ता­स्ते भ­जा­म­हे श्री­भु­व­ने­श्व­रीं ता­म् ॥ १६ ॥

प्र­सी­द­तु प्रे­म­र­सा­र्द्र­चि­त्ता स­दा हि सा श्री­भु­व­ने­श्व­व­री मे ।
कृ­पा­क­टा­क्षे­ण कु­बे­र­क­ल्पा भ­व­न्ति य­स्याः प­द­भ­क्ति­भा­जः ॥ १७ ॥

मु­दा सु­पा­ठ्यं भु­व­ने­श्व­री­यं स­दा स­तां स्तो­त्र­मि­दं सु­से­व्य­म् ।
सु­ख­प्र­दं स्या­त्क­लि­क­ल्म­ष­घ्नं सु­शृ­ण्व­तां स­म्प­ठ­तां प्र­श­स्य­म् ॥ १८ ॥

ए­त­त्तु हृ­द­यं स्तो­त्रं प­ठे­द्य­स्तु स­मा­हि­तः ।
भ­वे­त्त­स्ये­ष्ट­दा दे­वी प्र­स­न्ना भु­व­ने­श्व­री ॥ १९ ॥

द­दा­ति ध­न­मा­यु­ष्यं पु­ण्यं पु­ण्य­म­तिं त­था ।
नै­ष्ठि­कीं दे­व­भ­क्तिं च गु­रु­भ­क्तिं वि­शे­ष­तः ॥ २० ॥

पू­र्णि­मा­यां च­तु­र्द­श्यां कु­ज­वा­रे वि­शे­ष­तः ।
प­ठ­नी­य­मि­दं स्तो­त्रं दे­व­स­द्म­नि य­त्न­तः ॥ २१ ॥

य­त्र­कु­त्रा­पि पा­ठे­न स्तो­त्र­स्या­स्य फ­लं भ­वे­त् ।
स­र्व­स्था­ने­षु दे­वे­श्याः पू­त­दे­हः स­दा प­ठे­त् ॥ २२ ॥

इ­ति नी­ल­स­र­स्व­ती­त­न्त्रे भु­व­ने­श्व­री­प­ट­ले श्री­दे­वी­श्व­र­सं­वा­दे
श्री­भु­व­ने­श्व­व­री हृ­द­य­स्तो­त्रं स­मा­प्त­म् ॥
इ­ति श्री­म­न्त्र­म­हा­र्ण­वे म­ध्य­ख­ण्डे भु­व­ने­श्व­री­त­न्त्रे स­प्त­म­त­र­ङ्गः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥