॥ श्री गणेशाय नमः ॥
श्रीमातङ्गीअष्टोत्तरशतनामावली
श्री ⸸ नमः † महामत्तमातङ्गिन्यै सिद्धिरूपायै योगिन्यै भद्रकाल्यै रमायै भवान्यै भयप्रीतिदायै भूतियुक्तायै भवाराधितायै भूतिसम्पत्तिकर्यै जनाधीशमात्रे धनागारदृष्ट्यै धनेशार्चितायै धीवरायै धीवराङ्ग्यै प्रकृष्टायै प्रभारूपिण्यै कामरूपायै प्रहृष्टायै महाकीर्तिदायै कर्णनाल्यै काल्यै भगाघोररूपायै भगाङ्ग्यै भगावाह्यै भगप्रीतिदायै भिमरूपायै भवानीमहाकौशिक्यै कोशपूर्णायै किशोर्यै किशोरप्रियानन्दईहायै महाकारणायै कारणायै कर्मशीलायै कपाल्यै प्रसिद्धायै महासिद्धखण्डायै मकारप्रियायै मानरूपायै महेश्यै महोल्लासिन्यै लास्यलीलालयाङ्ग्यै क्षमायै क्षेमशीलायै क्षपाकारिण्यै अक्षयप्रीतिदाभूतियुक्ताभवान्यै भवाराधिताभूतिसत्यात्मिकायै प्रभोद्भासितायै भानुभास्वत्करायै चलत्कुण्डलायै कामिनीकान्तयुक्तायै कपालाऽचलायै कालकोद्धारिण्यै कदम्बप्रियायै कोटर्यै कोटदेहायै क्रमायै कीर्तिदायै कर्णरूपायै काक्ष्म्यै क्षमाङ्यै क्षयप्रेमरूपायै क्षपायै क्षयाक्षायै क्षयाह्वायै क्षयप्रान्तरायै क्षवत्कामिन्यै क्षारिण्यै क्षीरपूषायै शिवाङ्ग्यै शाकम्भर्यै शाकदेहायै महाशाकयज्ञायै फलप्राशकायै शकाह्वाशकाख्याशकायै शकाक्षान्तरोषायै सुरोषायै सुरेखायै महाशेषयज्ञोपवीतप्रियायै जयन्तीजयाजाग्रतीयोग्यरूपायै जयाङ्गायै जपध्यानसन्तुष्टसंज्ञायै जयप्राणरूपायै जयस्वर्णदेहायै जयज्वालिन्यै यामिन्यै याम्यरूपायै जगन्मातृरूपायै जगद्रक्षणायै स्वधावौषडन्तायै विलम्बाविलम्बायै षडङ्गायै महालम्बरूपाऽसिहस्ताऽऽप्दाहारिण्यै महामङ्गलायै मङ्गलप्रेमकीर्त्यै निशुम्भक्षिदायै शुम्भदर्पत्वहायै आनन्दबीजादिस्वरूपायै मुक्तिस्वरूपायै चण्डमुण्डापदायै मुख्यचण्डायै प्रचण्डाऽप्रचण्डायै महाचण्डवेगायै चलच्चामरायै चामराचन्द्रकीर्त्यै सुचामिकरायै चित्रभूषोज्ज्वलाङ्ग्यै सुसङ्गीतगीतायै † ॥
इति श्रीमातङ्गीअष्टोत्तरशतनामावलिः सम्पूर्णा ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥