॥ श्री गणेशाय नमः ॥
केत्वष्टोत्तरशतनामावली
केतु बीज मन्त्र -
ॐ स्राँ स्रीं स्रौं सः केतवे नमः
ॐ ⸸ नमः † केतवे स्थूलशिरसे शिरोमात्राय ध्वजाकृतये नवग्रहयुताय सिंहिकासुरीगर्भसंभवाय महाभीतिकराय चित्रवर्णाय श्रीपिङ्गलाक्षकाय फुल्लधूम्रसंकाषाय तीक्ष्णदंष्ट्राय महोदराय रक्तनेत्राय चित्रकारिणे तीव्रकोपाय महासुराय क्रूरकण्ठाय क्रोधनिधये छायाग्रहविशेषकाय अन्त्यग्रहाय महाशीर्षाय सूर्यारये पुष्पवद्ग्राहिणे वरहस्ताय गदापाणये चित्रवस्त्रधराय चित्रध्वजपताकाय घोराय चित्ररथाय शिखिने कुलुत्थभक्षकाय वैडूर्याभरणाय उत्पातजनकाय शुक्रमित्राय मन्दसखाय गदाधराय नाकपतये अन्तर्वेदीश्वराय जैमिनिगोत्रजाय चित्रगुप्तात्मने दक्षिणामुखाय मुकुन्दवरपात्राय महासुरकुलोद्भवाय घनवर्णाय लम्बदेवाय मृत्युपुत्राय उत्पातरूपधारिणे अदृश्याय कालाग्निसंनिभाय नृपीडाय ग्रहकारिणे सर्वोपद्रवकारकाय चित्रप्रसूताय अनलाय सर्वव्याधिविनाशकाय अपसव्यप्रचारिणे नवमे-पापदायकाय पंचमे-शोकदाय उपरागखेचराय अतिपुरुषकर्मणे तुरीये-सुखप्रदाय तृतीये-वैरदाय पापग्रहाय स्फोटककारकाय प्राणनाथाय पञ्चमे-श्रमकारकाय द्वितीयेऽस्फुटवग्दात्रे विषाकुलितवक्त्रकाय कामरूपिणे सिंहदन्ताय कुशेध्मप्रियाय चतुर्थे-मातृनाशाय नवमे-पितृनाशकाय अन्त्ये-वैरप्रदाय सुतानन्दन्निधनकाय सर्पाक्षिजाताय अनङ्गाय कर्मराश्युद्भवाय उपान्ते-कीर्तिदाय सप्तमे-कलहप्रदाय अष्टमे-व्याधिकर्त्रे धने-बहुसुखप्रदाय जनने-रोगदाय ऊर्ध्वमूर्धजाय ग्रहनायकाय पापदृष्टये खेचराय शाम्भवाय अशेषपूजिताय शाश्वताय नटाय शुभाशुभफलप्रदाय धूम्राय सुधापायिने अजिताय भक्तवत्सलाय सिंहासनाय केतुमूर्तये रवीन्दुद्युतिनाशकाय अमराय पीडकाय अमर्त्याय विष्णुदृष्टाय असुरेश्वराय भक्तरक्षाय वैचित्र्यकपटस्यन्दनाय विचित्रफलदायिने भक्ताभीष्टफलप्रदाय † ॥
इति केतु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥