Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

म­ङ्ग­ल­क­व­च­म्


ॐ अ­स्य श्री अ­ङ्गा­र­क­क­व­च­स्तो­त्र­म­न्त्र­स्य क­श्य­प ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः अ­ङ्गा­र­को दे­व­ता भौ­म­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥

र­क्ता­म्ब­रो र­क्त­व­पुः कि­री­टी च­तु­र्भु­जो मे­ष­ग­मो ग­दा­भृ­त् ।
ध­रा­सु­तः श­क्ति­ध­र­श्च शू­ली स­दा म­म स्या­द्व­र­दः प्र­शा­न्तः ॥ १ ॥

अ­ङ्गा­र­कः शि­रो र­क्षे­न्मु­खं वै ध­र­णी­सु­तः ।
श्र­वौ र­क्ता­म्ब­रः पा­तु ने­त्रे मे र­क्त­लो­च­नः ॥ २ ॥

ना­सां श­क्ति­ध­रः पा­तु मु­खं मे र­क्त­लो­च­नः ।
भु­जौ मे र­क्त­मा­ली च ह­स्तौ श­क्ति­ध­र­स्त­था ॥ ३ ॥

व­क्षः पा­तु व­रा­ङ्ग­श्च हृ­द­यं पा­तु रो­हि­तः ।
क­टिं मे ग्र­ह­रा­ज­श्च मु­खं चै­व ध­रा­सु­तः ॥ ४ ॥

जा­नु­ज­ङ्घे कु­जः पा­तु पा­दौ भ­क्त­प्रि­यः स­दा ।
स­र्वा­ण्य­न्या­नि चा­ङ्गा­नि र­क्षे­न्मे मे­ष­वा­ह­नः ॥ ५ ॥

य इ­दं क­व­चं दि­व्यं स­र्व­श­त्रु­नि­वा­र­ण­म् ।
भू­त­प्रे­त­पि­शा­चा­नां ना­श­नं स­र्व­सि­द्धि­द­म् ॥ ६ ॥

स­र्व­रो­ग­ह­रं चै­व स­र्व­स­म्प­त्प्र­दं शु­भ­म् ।
भु­क्ति­मु­क्ति­प्र­दं नॄ­णां स­र्व­सौ­भा­ग्य­व­र्ध­न­म् ।
रो­ग­ब­न्ध­वि­मो­क्षं च स­त्य­मे­त­न्न सं­श­यः ॥ ७ ॥

इ­ति श्री­मा­र्क­ण्डे­य­पु­रा­णे म­ङ्ग­ल­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥