Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

द्वा­द­श ज्यो­ति­र्लि­ङ्गा­नि


सौ­रा­ष्ट्रे सो­म­ना­थं च श्री­शै­ले म­ल्लि­का­र्जु­न­म् ।
उ­ज्ज­यि­न्यां म­हा­का­ल­मो­ङ्का­र­म­म­ले­श्व­र­म् ॥ १ ॥

प­र­ल्यां वै­द्य­ना­थं च डा­कि­न्यां भी­म­श­ङ्क­र­म् ।
से­तु­ब­न्धे तु रा­मे­शं ना­गे­शं दा­रु­का­व­ने ॥ २ ॥

वा­रा­ण­स्यां तु वि­श्वे­शं त्र्य­म्ब­कं गौ­त­मी­त­टे ।
हि­मा­ल­ये तु के­दा­रं घु­श्मे­शं च शि­वा­ल­ये ॥ ३ ॥

ए­ता­नि ज्यो­ति­र्लि­ङ्गा­नि सा­यं प्रा­तः प­ठे­न्न­रः ।
स­प्त­ज­न्म­कृ­तं पा­पं स्म­र­णे­न वि­न­श्य­ति ॥ ४ ॥

ए­ते­शां द­र्श­ना­दे­व पा­त­कं नै­व ति­ष्ठ­ति ।
क­र्म­क्ष­यो भ­वे­त्त­स्य य­स्य तु­ष्टो म­हे­श्व­राः ॥ ५ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥