Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

का­ली­क­व­च­म्
अ­थ­वा श्या­मा­क­व­च­म्
अ­थ­वा ज­ग­न्म­ङ्ग­ल­क­व­च­म्


भै­र­व्यु­वा­च -
का­ली­पू­जा श्रु­ता ना­थ भा­वा­श्च वि­वि­धाः प्र­भो ।
इ­दा­नीं श्रो­तु­मि­च्छा­मि क­व­चं पू­र्व­सू­चि­त­म् ॥ १ ॥

त्व­मे­व स्र­ष्टा पा­ता च सं­ह­र्ता च त्व­मे­व हि ।
त्व­मे­व श­र­ण­न्ना­थ त्रा­हि­मां दुः­ख­स­ङ्क­टा­त् ॥ २ ॥

भै­र­व उ­वा­च -
र­ह­स्यं शृ­णु व­क्ष्या­मि भै­र­वि प्रा­ण­व­ल्ल­भे ।
श्री­ज­ग­न्म­ङ्ग­ल­न्ना­म क­व­चं म­न्त्र­वि­ग्र­ह­म् ॥ ३ ॥

प­ठि­त्वा धा­र­यि­त्वा च त्रै­लो­क्यं मो­ह­ये­त्क्ष­णा­त् ।
ना­रा­य­णो­ऽपि य­द्धृ­त्वा ना­री भू­त्वा म­हे­श्व­र­म् ॥ ४ ॥

यो­गि­न­ङ्क्षो­भ­म­न­य­द्य­द्धृ­त्वा च र­घू­त्त­मः ।
व­र­तृ­प्तो ज­घा­नै­व रा­व­णा­दि­नि­शा­च­रा­न् ॥ ५ ॥

य­स्य प्र­सा­दा­दी­शो­ऽहं त्रै­लो­क्य­वि­ज­यी वि­भुः ।
ध­ना­धि­पः कु­बे­रो­पि सु­रे­शो­ऽभू­च्छ­ची­प­तिः ॥ ६ ॥

ए­वं हि स­क­ला दे­वा­स्स­र्व­सि­द्धी­श्व­राः प्रि­ये ।
श्री­ज­ग­न्म­ङ्ग­ल­स्या­स्य क­व­च­स्य ऋ­षिः शि­वः ॥ ७ ॥

छ­न्दो­ऽनु­ष्टु­प्दे­व­ता च का­लि­का द­क्षि­णे­रि­ता ।
ज­ग­तां मो­ह­ने दु­ष्ट­वि­ज­ये भु­क्ति­मु­क्ति­षु ॥ ८ ॥

यो­षि­दा­क­र्ष­णे चै­व वि­नि­यो­गः प्र­की­र्ति­तः ।
शि­रो मे का­लि­का पा­तु क्री­ङ्का­रै­का­क्ष­री प­रा ॥ ९ ॥

क्री­ङ्क्री­ङ्क्रीं मे ल­ला­ट­ञ्च का­लि­का ख­ड्ग­धा­रि­णी ।
हूं हूं पा­तु ने­त्र­यु­गं ह्रीं ह्रीं पा­तु श्रु­ती म­म ॥ १० ॥

द­क्षि­णे का­लि­का पा­तु घ्रा­ण­यु­ग्मं म­हे­श्व­री ।
क्री­ङ्क्री­ङ्क्रीं र­स­ना­म्पा­तु हूं हूं पा­तु क­पो­ल­क­म् ॥ ११ ॥

व­द­नं स­क­ल­म्पा­तु ह्रीँ ह्रीँ स्वा­हा­स्व­रू­पि­णी ।
द्वा­विं­श­त्य­क्ष­री स्क­न्धौ म­हा­वि­द्या सु­ख­प्र­दा ॥ १२ ॥

ख­ड्ग­मु­ण्ड­ध­रा का­ली स­र्वा­ङ्ग­म­भि­तो­ऽव­तु ।
क्रीं­ह्रूँ­ह्रीँ त्र्य­क्ष­री पा­तु चा­मु­ण्डा हृ­द­यं म­म ॥ १३ ॥

ऐं­हूँ­ओं­ऐं स्त­न­द्व­न्द्वं ह्री­म्फ­ट्स्वा­हा क­कु­त्स्थ­ल­म् ।
अ­ष्टा­क्ष­री म­हा­वि­द्या भु­जौ पा­तु स­क­र्तृ­का ॥ १४ ॥

क्री­ङ्क्रीं­हूं­हूं­ह्रीं­ह्री­ङ्का­री पा­तु ष­ड­क्ष­री म­म ।
क्रीं ना­भिं म­ध्य­दे­श­ञ्च द­क्षि­णे का­लि­का­ऽव­तु ॥ १५ ॥

क्रीं­स्वा­हा पा­तु पृ­ष्ठ­ञ्च का­लि­का सा द­शा­क्ष­री ।
क्रीं मे गु­ह्यं स­दा पा­तु का­लि­का­यै न­म­स्त­तः ॥ १६ ॥

स­प्ता­क्ष­री म­हा­वि­द्या स­र्व­त­न्त्रे­षु गो­पि­ता ।
ह्रीं­ह्रीं द­क्षि­णे का­लि­के हूं­हूं पा­तु क­टि­द्व­य­म् ॥ १७ ॥

का­ली द­शा­क्ष­री वि­द्या स्वा­हा मा­मू­रु­यु­ग्म­क­म् ।
ॐ क्री­ङ्क्रीं मे स्वा­हा पा­तु का­लि­का जा­नु­नी स­दा ॥ १८ ॥

का­ली­हृ­न्ना­म­वि­द्ये­य­ञ्च­तु­र्व­र्ग­फ­ल­प्र­दा ।
क्रीं­ह्रीं­ह्रीं पा­तु सा गु­ल्फ­न्द­क्षि­णे का­लि­का­ऽव­तु ॥ १९ ॥

क्रीं­ह्रूं­ह्रीं स्वा­हा प­द­म्पा­तु च­तु­र्द्द­शा­क्ष­री म­म ।
ख­ड्ग­मु­ण्ड­ध­रा का­ली व­र­दा­भ­य­धा­रि­णी ॥ २० ॥

वि­द्या­भि­स्स­क­ला­भिः सा स­र्वा­ङ्ग­म­भि­तो­ऽव­तु ।
का­ली क­पा­लि­नी कु­ल्ला कु­रु­कु­ल्ला वि­रो­धि­नी ॥ २१ ॥

वि­प्र­चि­त्ता त­थो­ग्रो­ग्र­प्र­भा दी­प्ता घ­न­त्वि­षा ।
नी­ला घ­ना व­ला­का च मा­त्रा मु­द्रा मि­ता च मा­म् ॥ २२ ॥

ए­ता­स्स­र्वाः ख­ड्ग­ध­रा मु­ण्ड­मा­ला­वि­भू­ष­णाः ।
र­क्ष­न्तु दि­ग्वि­दि­क्षु मां ब्रा­ह्मी ना­रा­य­णी त­था ॥ २३ ॥

मा­हे­श्व­री च चा­मु­ण्डा कौ­मा­री चा­प­रा­जि­ता ।
वा­रा­ही ना­र­सि­म्ही च स­र्वा­श्चा­मि­त­भू­ष­णाः ॥ २४ ॥

र­क्ष­न्तु स्वा­यु­धै­र्दि­क्षु वि­दि­क्षु मां य­था त­था ।
इ­ति ते क­थि­तं दि­व्यं क­व­चं प­र­मा­द्भु­त­म् ॥ २५ ॥

श्री­ज­ग­न्म­ङ्ग­ल­न्ना­म म­हा­वि­द्यौ­घ­वि­ग्र­ह­म् ।
त्रै­लो­क्या­क­र्ष­णं ब्र­ह्म­न्क­व­चं म­न्मु­खो­दि­त­म् ॥ २६ ॥

गु­रु­पू­जाँ वि­धा­या­थ वि­धि­व­त्प्र­प­ठे­त्त­तः ।
क­व­च­न्त्रि­स्स­कृ­द्वा­पि या­व­ज्जी­व­ञ्च वा पु­नः ॥ २७ ॥

ए­त­च्छ­ता­र्द्ध­मा­वृ­त्य त्रै­लो­क्य­वि­ज­यी भ­वे­त् ।
त्रै­लो­क्य­ङ्क्षो­भ­य­त्ये­व क­व­च­स्य प्र­सा­द­तः ॥ २८ ॥

म­हा­क­वि­र्भ­वे­न्मा­सं स­र्व­सि­द्धी­श्व­रो भ­वे­त् ।
पु­ष्पा­ञ्ज­ली­न्का­लि­का­यै मू­ले­नै­वा­र्प­ये­त्स­कृ­त् ॥ २९ ॥

श­त­व­र्ष­स­ह­स्रा­णां पू­जा­याः फ­ल­मा­प्नु­या­त् ।
भू­र्जे वि­लि­खि­त­ञ्चै­त­त्स्व­र्ण­स्थ­न्धा­र­ये­द्य­दि ॥ ३० ॥

वि­शा­खा­यां द­क्ष­बा­हौ क­ण्ठे वा धा­र­ये­द्य­दि ।
त्रै­लो­क्यं मो­ह­ये­त्क्रो­धा­त्त्रै­लो­क्य­ञ्चू­र्ण­ये­त्क्ष­णा­त् ॥ ३१ ॥

पु­त्र­वा­न्ध­न­वा­ञ्श्री­मा­न्ना­ना­वि­द्या­नि­धि­र्भ­वे­त् ।
ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि त­द्गा­त्र­स्प­र्श­ना­त्त­तः ॥ ३२ ॥

ना­श­मा­या­ति या ना­री व­न्ध्या वा मृ­त­पु­त्रि­नी ।
ब­ह्व­प­त्या जी­व­तो­का भ­व­त्ये­व न सं­श­यः ॥ ३३ ॥

न दे­य­म्प­र­शि­ष्ये­भ्यो ह्य­भ­क्ते­भ्यो वि­शे­ष­तः ।
शि­ष्ये­भ्यो भ­क्ति­यु­क्ते­भ्यो ह्य­न्य­था मृ­त्यु­मा­प्नु­या­त् ॥ ३४ ॥

स्प­र्द्धा­मु­द्धू­य क­म­ला वा­ग्दे­वी म­न्दि­रे सु­खे ।
पौ­त्रा­न्तं स्थै­र्य­मा­स्था­य नि­व­स­त्ये­व नि­श्चि­त­म् ॥ ३५ ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो भ­जे­द्(का­लि­)घो­र­द­क्षि­णा­म् ।
श­त­ल­क्ष­म्प्र­ज­प्त्वा­पि त­स्य वि­द्या न सि­द्‍ध्य­ति ।
स­ह­स्र­घा­त­मा­प्नो­ति सो­ऽचि­रा­न्मृ­त्यु­मा­प्नु­या­त् ॥ ३६ ॥

इ­ति का­ली­क­व­चं अ­थ­वा ज­ग­न्म­ङ्ग­ल­क­व­च­म्
अ­थ­वा श्या­मा­क­व­च­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥