Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

माँ मा­त­ङ्गी स्तो­त्र


मा­त­ङ्गीं म­धु­पा­न­म­त्त­न­य­नां मा­त­ङ्ग स­ञ्चा­रि­णीं
कु­म्भी­कु­म्भ­वि­वृ­त्त­पी­व­र­कु­चां कु­म्भा­दि­पा­त्रा­ञ्चि­ता­म् ।
ध्या­ये­ऽहं म­धु­मा­र­णै­क­स­ह­जां ध्या­तु­स्सु­पु­त्र­प्र­दां
श­र्वा­णीं सु­र­सि­द्ध­सा­ध्य­व­नि­ता सं­से­वि­ता पा­दु­का­म् ॥ १ ॥

मा­त­ङ्गी म­हि­षा­दि­रा­क्ष­स­कृ­त­ध्वा­न्तै­क­दी­पो म­णिः
म­न्वा­दि­स्तु­त म­न्त्र­रा­ज­वि­ल­स­त्स­द्भ­क्त चि­न्ता­म­णिः ।
श्री­म­त्कौ­लि­क­दा­न­हा­स्य­र­च­ना चा­तु­र्य रा­का­म­णिः
दे­वि­त्वं हृ­द­ये व­सा­द्य­म­हि­मे म­द्भा­ग्य र­क्षा­म­णिः ॥ २ ॥

ज­य­दे­वि वि­शा­ला­क्षि ज­य स­र्वे­श्व­रि ज­य ।
ज­या­ञ्ज­न­गि­रि­प्र­ख्ये म­हा­दे­व प्रि­य­ङ्क­रि ॥ ३ ॥

म­हा­वि­श्वे­श द­यि­ते ज­य ब्र­ह्मा­दि पू­जि­ते ।
पु­ष्पा­ञ्ज­लिं प्र­दा­स्या­मि गृ­हा­ण कु­ल­ना­यि­के ॥ ४ ॥

ज­य­मा­त­र्म­हा­कृ­ष्णे ज­य नी­लो­त्प­ल­प्र­भे ।
म­नो­हा­रि न­म­स्ते­ऽस्तु न­म­स्तु­भ्यं व­श­ङ्क­रि ॥ ५ ॥

ज­य सौ­भा­ग्य­दे नॄ­णां लो­क­मो­हि­नि ते न­मः ।
स­र्वै­श्व­र्य­प्र­दे पुं­सां स­र्व­वि­द्या­प्र­दे न­मः ॥ ६ ॥

स­र्वा­प­दां ना­श­क­रीं स­र्व­दा­रि­द्र­य­ना­शि­नी­म् ।
न­मो मा­त­ङ्ग­त­न­ये न­म­श्चा­ण्डा­लि का­म­दे ॥ ७ ॥

नी­ला­म्ब­रे न­म­स्तु­भ्यं नी­ला­ल­क­स­म­न्वि­ते ।
न­म­स्तु­भ्यं म­हा­वा­णि म­हा­ल­क्ष्मि न­मो­स्तु­ते ॥ ८ ॥

म­हा­मा­त­ङ्गि पा­दा­ब्जं त­व नि­त्यं न­मा­म्य­ह­म् ।
ए­त­दु­क्तं म­हा­दे­व्या मा­त­ङ्ग­याः स्तो­त्र­मु­त्त­म­म् ॥ ९ ॥

स­र्व­का­म­प्र­दं नि­त्यं यः प­ठे­न्मा­न­वो­त्त­मः ।
वि­मु­क्त­स्स­क­लैः पा­पैः स­म­ग्रं पु­ण्य­म­श्नु­ते ॥ १० ॥

रा­जा­नो दा­स­तां या­न्ति ना­र्यो दा­सी­त्व­मा­प्नु­युः ।
दा­सी­भू­तं ज­ग­त्स­र्वं शी­घ्रं त­स्य भ­वे­द्ध्रु­व­म् ॥ ११ ॥

म­हा­क­वी­भ­वे­द्वा­ग्भिः सा­क्षा­द्वा­गी­श्व­रो भ­वे­त् ।
अ­च­लां श्रि­य­मा­प्नो­ति अ­णि­मा­द्य­ष्ट­कं ल­भे­त् ॥ १२ ॥

ल­भे­न्म­नो­र­था­न्स­र्वा­न्त्रै­लो­क्ये ना­पि दु­र्ल­भा­न् ।
अ­न्ते शि­व­त्व­मा­प्नो­ति ना­त्र का­र्या वि­चा­र­णा ॥ १३ ॥

श्री­रा­ज­मा­त­ङ­गी पा­दु­का­र्प­ण­म­स्तु ॥
इ­ति श्री­मा­त­ङ्गी­स्तो­त्रं स­पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥