॥ श्री गणेशाय नमः ॥
माँ मातङ्गी स्तोत्र
मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं
कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् ।
ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां
शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १ ॥
मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः
मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।
श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः
देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २ ॥
जयदेवि विशालाक्षि जय सर्वेश्वरि जय ।
जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३ ॥
महाविश्वेश दयिते जय ब्रह्मादि पूजिते ।
पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४ ॥
जयमातर्महाकृष्णे जय नीलोत्पलप्रभे ।
मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५ ॥
जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।
सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६ ॥
सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् ।
नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७ ॥
नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।
नमस्तुभ्यं महावाणि महालक्ष्मि नमोस्तुते ॥ ८ ॥
महामातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।
एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९ ॥
सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।
विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १० ॥
राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।
दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद्ध्रुवम् ॥ ११ ॥
महाकवीभवेद्वाग्भिः साक्षाद्वागीश्वरो भवेत् ।
अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२ ॥
लभेन्मनोरथान्सर्वान्त्रैलोक्ये नापि दुर्लभान् ।
अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३ ॥
श्रीराजमातङगी पादुकार्पणमस्तु ॥
इति श्रीमातङ्गीस्तोत्रं सपूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥