Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­शि­वा­ष्ट­क­म्


प्र­भुं प्रा­ण­ना­थं वि­भुं वि­श्व­ना­थं
ज­ग­न्ना­थ­ना­थं स­दा­न­न्द­भा­ज­म् ।
भ­व­द्भ­व्य­भू­ते­श्व­रं भू­त­ना­थं शि­वं
श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ १ ॥

ग­ले रु­ण्ड­मा­लं त­नौ स­र्प­जा­लं
म­हा­का­ल­का­लं ग­णे­शा­धि­पा­ल­म् ।
ज­टा­जू­ट­ग­ङ्गो­त्त­र­ङ्गै­र्वि­शा­लं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ २ ॥

मु­दा­मा­क­रं म­ण्ड­नं म­ण्ड­य­न्तं
म­हा­म­ण्ड­लं भ­स्म­भू­षा­ध­रं त­म् ।
अ­ना­दि­ह्य­पा­रं म­हा­मो­ह­हा­रं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ३ ॥

व­टा­धो­नि­वा­सं म­हा­ट्टा­ट्ट­हा­सं
म­हा­पा­प­ना­शं स­दा­सु­प्र­का­श­म् ।
गि­री­शं ग­णे­शं म­हे­शं सु­रे­शं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ४ ॥

गि­रि­न्द्रा­त्म­जा­सं­ग्र­ही­ता­र्ध­दे­हं
गि­रौ सं­स्थि­तं स­र्व­दा स­न्न­गे­ह­म् ।
प­र­ब्र­ह्म­ब्र­ह्मा­दि­भि­र्व­न्ध्य­मा­नं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ५ ॥

क­पा­लं त्रि­शू­लं क­रा­भ्यां द­धा­नं
प­दा­म्भो­ज­न­म्रा­य का­मं द­दा­न­म् ।
ब­ली­व­र्द­या­नं सु­रा­णां प्र­धा­नं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ६ ॥

श­र­च्च­न्द्र­गा­त्रं गु­णा­न­न्द पा­त्रं
त्रि­ने­त्रं प­वि­त्रं ध­ने­श­स्य मि­त्र­म् ।
अ­प­र्णा­क­ल­त्रं च­रि­त्रं वि­चि­त्रं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ७ ॥

ह­रं स­र्प­हा­रं चि­ता भू­वि­हा­रं
भ­वं वे­द­सा­रं स­दा नि­र्वि­का­र­म् ।
श्म­शा­ने व­स­न्तं म­नो­जं द­ह­न्तं
शि­वं श­ङ्क­रं श­म्भु­मी­शा­न­मी­डे ॥ ८ ॥

स्त­वं यः प्र­भा­ते न­रः शू­ल­पा­णे
प­ठे­त्स­र्व­दा भ­र्ग­भा­वा­नु­र­क्तः ।
स पु­त्रं ध­नं धा­न्य­मि­त्रं क­ल­त्रं
वि­चि­त्रं स­मा­सा­द्य मो­क्षं प्र­या­ति ॥ ९ ॥

इ­ति श्री­शि­वा­ष्ट­क­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥