Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­ब्र­ह्म­क­व­च­म्



ॐ श्री­ब्र­ह्म­णे न­मः ॥

क­व­चं शृ­णु चा­र्व­ङ्गि ज­ग­न्म­ङ्ग­ल­ना­म­क­म् ।
प­ठ­ना­द्धा­र­णा­द्य­स्य ब्र­ह्म­ज्ञो जा­य­ते ध्रु­व­म् ॥ १ ॥

प­र­मा­त्मा शि­रः पा­तु हृ­द­यं प­र­मे­श्व­रः ।
क­ण्ठं पा­तु ज­ग­त्त्रा­ता व­द­नं स­र्व­दृ­ग्वि­भुः ॥ २ ॥

क­रौ मे पा­तु वि­श्वा­त्मा पा­दौ र­क्ष­तु चि­न्म­यः ।
स­र्वा­ङ्गं स­र्व­दा पा­तु प­र­ब्र­ह्म स­ना­त­न­म् ॥ ३ ॥

श्री­ज­ग­न्म­ङ्ग­ल­स्या­स्य क­व­च­स्य स­दा­शि­वः ।
ऋ­षि­श्छ­न्दो­ऽनु­ष्टु­बि­ति प­र­ब्र­ह्म च दे­व­ता ॥ ४ ॥

च­तु­र्व­र्ग­फ­ला­वा­प्त्यै वि­नि­यो­गः प्र­की­र्ति­तः ।
यः प­ठे­द्ब्र­ह्म­क­व­चं ऋ­षि­न्या­स­पु­रः­स­र­म् ॥ ५ ॥

स ब्र­ह्म­ज्ञा­न­मा­सा­द्य सा­क्षा­द्ब्र­ह्म­म­यो भ­वे­त् ।
भू­र्जे वि­लि­ख्य गु­टि­कां स्व­र्ण­स्थां धा­रा­ये­द्य­दि ॥ ६ ॥

क­ण्ठे वा द­क्षि­णे बा­हौ स­र्व­सि­द्धी­श्व­रो भ­वे­त् ।
इ­त्ये­त­त्प­र­मं ब्र­ह्म­क­व­चं ते प्र­का­शि­त­म् ॥ ७ ॥

द­द्या­त्प्रि­या­य शि­ष्या­य गु­रु­भ­क्ता­य धी­म­ते ।
प­ठि­त्वा स्तो­त्र­क­व­चं प्र­ण­मे­त्सा­ध­का­ग्र­णीः ॥ ८ ॥

ॐ न­म­स्ते प­र­मं ब्र­ह्म न­म­स्ते प­र­मा­त्म­ने ।
नि­र्गु­णा­य न­म­स्तु­भ्यं स­द्रू­पा­य न­मो न­मः ॥ ९ ॥

ॐ श्री­ब्र­ह्म­णे न­मः ॐ श्री­ब्र­ह्म­णे न­मः ॐ श्री­ब्र­ह्म­णे न­मः ॥

इ­ति श्री­ब्र­ह्म­क­व­चं स­म्पू­र्ण­म् ॥ शु­भ­म­स्तु ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥