Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

म­हा­मृ­त्यु­ञ्ज­य­क­व­च­म


भै­र­व उ­वा­च -
शृ­‍णु­ष्व प­र­मे­शा­नि क­व­चं म­न्मु­खो­दि­त­म् ।
म­हा­मृ­त्यु­ञ्ज­य­स्या­स्य न दे­यं प­र­मा­द्भु­त­म् ॥ १ ॥

यं धृ­त्वा यं प­ठि­त्वा च श्रु­त्वा च क­व­चो­त्त­म­म् ।
त्रै­लो­क्या­धि­प­ति­र्भू­त्वा सु­खि­तो­ऽस्मि म­हे­श्व­रि ॥ २ ॥

त­दे­व­व­र्ण­यि­ष्या­मि त­व प्री­त्या व­रा­न­ने ।
त­था­पि प­र­मं त­त्वं न दा­त­व्यं दु­रा­त्म­ने ॥ ३ ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­म­हा­मृ­त्यु­ञ्ज­य­क­व­च­स्य श्री­भै­र­व­ऋ­षिः
गा­य­त्री­छ­न्दः श्री­म­हा­मृ­त्यु­ञ्ज­यो म­हा­रु­द्रो­दे­व­ता
ॐबी­जं जूं­श­क्तिः सः­की­ल­कं हौ­मि­ति­त­त्वं
च­तु­र्व­र्ग­सा­ध­ने मृ­त्यु­ञ्ज­य­क­व­च­पा­ठे वि­नि­यो­गः ॥

क­व­च­म् ।
च­न्द्र­म­ण्ड­ल­म­ध्य­स्थं रु­द्रं भा­ले वि­चि­न्त्य त­म् ।
त­त्र­स्थं चि­न्त­ये­त्सा­ध्यं मृ­त्युं प्रा­प्तो­ऽपि जी­व­ति ॥ १ ॥

ॐ जूं सः हौं शि­रः पा­तु दे­वो मृ­त्यु­ञ्ज­यो म­म ।
ॐ श्रीं शि­वो ल­ला­टं मे ॐ हौं भ्रु­वौ स­दा­शि­वः ॥ २ ॥

नी­ल­क­ण्ठो­ऽव­ता­न्ने­त्रे क­प­र्दी मे­ऽव­ता­च्छ्रु­ती ।
त्रि­लो­च­नो­ऽव­ता­द्ग­ण्डौ ना­सां मे त्रि­पु­रा­न्त­कः ॥ ३ ॥

मु­खं पी­यू­ष­घ­ट­भृ­दो­ष्ठौ मे कृ­त्ति­का­म्ब­रः ।
ह­नुं मे हा­ट­के­श­नो मु­खं ब­टु­क­भै­र­वः ॥ ४ ॥

क­न्ध­रां का­ल­म­थ­नो ग­लं ग­ण­प्रि­यो­ऽव­तु ।
स्क­न्धौ स्क­न्द­पि­ता पा­तु ह­स्तौ मे गि­रि­शो­ऽव­तु ॥ ५ ॥

न­खा­न्मे गि­रि­जा­ना­थः पा­या­द­ङ्गु­लि­सं­यु­ता­न् ।
स्त­नौ ता­रा­प­तिः पा­तु व­क्षः प­शु­प­ति­र्म­म ॥ ६ ॥

कु­क्षिं कु­बे­र­व­र­दः पा­र्श्वौ मे मा­र­शा­स­नः ।
श­र्वः पा­तु त­था ना­भिं शू­ली पृ­ष्ठं म­मा­व­तु ॥ ७ ॥

शि­श्र्नं मे श­ङ्क­रः पा­तु गु­ह्यं गु­ह्य­क­व­ल्ल­भः ।
क­टिं का­ला­न्त­कः पा­या­दू­रू मे­ऽन्ध­क­घा­त­कः ॥ ८ ॥

जा­ग­रू­को­ऽव­ता­ज्जा­नू ज­ङ्घे मे का­ल­भै­र­वः ।
गु­ल्फो पा­या­ज्ज­टा­धा­री पा­दौ मृ­त्यु­ञ्ज­यो­ऽव­तु ॥ ९ ॥

पा­दा­दि­मू­र्ध­प­र्य­न्त­म­घो­रः पा­तु मे स­दा ।
शि­र­सः पा­द­प­र्य­न्तं स­द्यो­जा­तो म­मा­व­तु ॥ १० ॥

र­क्षा­ही­नं ना­म­ही­नं व­पुः पा­त्व­मृ­ते­श्व­रः ।
पू­र्वे ब­ल­वि­क­र­णो द­क्षि­णे का­ल­शा­स­नः ॥ ११ ॥

प­श्चि­मे पा­र्व­ती­ना­थो ह्यु­त्त­रे मां म­नो­न्म­नः ।
ऐ­शा­न्या­मी­श्व­रः पा­या­दा­ग्ने­य्या­म­ग्नि­लो­च­नः ॥ १२ ॥

नै­ऋ­त्यां श­म्भु­र­व्या­न्मां वा­य­व्यां वा­यु­वा­ह­नः ।
उ­र्ध्वे ब­ल­प्र­म­थ­नः पा­ता­ले प­र­मे­श्व­रः ॥ १३ ॥

द­श­दि­क्षु स­दा पा­तु म­हा­मृ­त्यु­ञ्ज­य­श्च मा­म् ।
र­णे रा­ज­कु­ले द्यू­ते वि­ष­मे प्रा­ण­सं­श­ये ॥ १४ ॥

पा­या­द्ओं जूं म­हा­रु­द्रो दे­व­दे­वो द­शा­क्ष­रः ।
प्र­भा­ते पा­तु मां ब्र­ह्मा म­ध्या­ह्ने भै­र­वो­ऽव­तु ॥ १५ ॥

सा­यं स­र्वे­श्व­रः पा­तु नि­शा­यां नि­त्य­चे­त­नः ।
अ­र्ध­रा­त्रे म­हा­दे­वो नि­शा­न्ते मां म­हो­म­यः ॥ १६ ॥

स­र्व­दा स­र्व­तः पा­तु ॐ जूं सः हौं मृ­त्यु­ञ्ज­यः ।
इ­ती­दं क­व­चं पु­ण्यं त्रि­षु लो­के­षु दु­र्ल­भ­म् ॥ १७ ॥

फ­ल­श्रु­ति ।
स­र्व­म­न्त्र­म­यं गु­ह्यं स­र्व­त­न्त्रे­षु गो­पि­त­म् ।
पु­ण्यं पु­ण्य­प्र­दं दि­व्यं दे­व­दे­वा­धि­दै­व­त­म् ॥ १८ ॥

य इ­दं च प­ठे­न्म­न्त्री क­व­चं वा­र्च­ये­त्त­तः ।
त­स्य ह­स्ते म­हा­दे­वि त्र्य­म्ब­क­स्या­ष्ट सि­द्ध­यः ॥ १९ ॥

र­णे धृ­त्वा च­रे­द्यु­द्धं ह­त्वा श­त्रू­ञ्ज­यं ल­भे­त् ।
ज­यं कृ­त्वा गृ­हं दे­वि स­म्प्रा­प्स्य­ति सु­खी पु­नः ॥ २० ॥

म­हा­भ­ये म­हा­रो­गे म­हा­मा­री­भ­ये त­था ।
दु­र्भि­क्षे श­त्रु­सं­हा­रे प­ठे­त्क­व­च­मा­द­रा­त् ॥ २१ ॥

स­र्व त­त्प्र­श­मं या­ति मृ­त्यु­ञ्ज­य­प्र­सा­द­तः ।
ध­नं पु­त्रा­न्सु­खं ल­क्ष्मी­मा­रो­ग्यं स­र्व­स­म्प­दः ॥ २२ ॥

प्रा­प्नो­ति सा­ध­कः स­द्यो दे­वि स­त्यं न सं­श­यः
इ­ती­दं क­व­चं पु­ण्यं म­हा­मृ­त्यु­ञ्ज­य­स्य तु ।
गो­प्यं सि­द्धि­प्र­दं गु­ह्यं गो­प­नी­यं स्व­यो­नि­व­त् ॥ २३ ॥

इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे श्री­दे­वी­र­ह­स्ये
मृ­त्यु­ञ्ज­य­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥