॥ श्री गणेशाय नमः ॥
श्रीबालात्रिपुरसुन्दरीस्तोत्रम्
॥ श्री बालात्रिपुरसुन्दर्यै नमः ॥
पूर्वपीठिका ।
श्री भैरव उवाच -
अधुना देवि बालायाः स्तोत्रं वक्ष्यामि पार्वति ।
पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥
विनियोग ।
ॐ अस्य श्रीबालात्रिपुरसुन्दरीस्तोत्रमन्त्रस्य
श्रीदक्षिणामूर्तिःऋषिः पङ्क्तिश्छन्दः
श्रीबालात्रिपुरसुन्दरीदेवता ऐंबीजं सौःशक्तिः
क्लींकिलकं श्रीबालाप्रीतये पाठे विनियोगः ॥
ऋष्यादि न्यास ।
ॐ श्री दक्षिणामूर्तिऋषये नमः - शिरसि ।
ॐ श्री पङ्क्तिश्छन्दसे नमः - मुखे ।
ॐ श्रीबालात्रिपुरसुन्दरी देवतायै नमः - हृदि ।
ॐ ऐं बीजाय नमः - नाभौ ।
ॐ सौः शक्तये नमः - गुह्ये ।
ॐ क्लीं कीलकाय नमः - पादयोः ।
ॐ श्रीबालाप्रीतये पाठे विनियोगाय नमः - सर्वाङ्गे ॥
करन्यासः ।
ॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यास ।
ॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ।
ॐ सौः शिखायै वौषट् । ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषतट् । ॐ सौः अस्त्राय फट् ॥
ध्यान ।
अरुणकिरणजालै रञ्जिताशावकाशा ।
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था ।
निवसतु हृदि बाला नित्यकल्याणरूपा ॥
मानस पूजन ।
ॐ लं पृथिवीतत्त्वात्मकं गन्धं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीबालात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीबालात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीबालात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ॥
मूल श्रीबालास्तोत्रम् ।
वाणीं जपेद्यस्त्रिपुरे भवान्या बीजं निशीथे जडभावलीनः ।
भवेत स गीर्वाणगुरोर्गरीयान्गिरीशपत्नि प्रभुतादि तस्य ॥ १ ॥
कामेश्वरि त्र्यक्षरी कामराजं जपेद्दिनान्ते तव मन्त्रराजम् ।
रम्भाऽपि जृम्भारिसभां विहाय भूमौ भजेत्तं कुलदीक्षितं च ॥ २ ॥
तार्तीयकं बीजमिदं जपेद्यस्त्रैलोक्यमातस्त्रिपुरे पुरस्तात् ।
विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ३ ॥
धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे ।
विन्दुपीठेऽर्चयेद्बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ४ ॥
फलश्रुति ।
इति मन्त्रमयं स्तवं पठेद्यस्त्रिपुराया निशि वा निशावसाने ।
स भवेद्भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ १ ॥
इतीदं देवि बालाया स्तोत्रं मन्त्रमयं परम् ।
अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ २ ॥
इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे
श्रीबालात्रिपुरसुन्दरीस्तोत्रम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥