Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­बा­ला­त्रि­पु­र­सु­न्द­री­स्तो­त्र­म्


॥ श्री बा­ला­त्रि­पु­र­सु­न्द­र्यै न­मः ॥ पू­र्व­पी­ठि­का । श्री भै­र­व उ­वा­च - अ­धु­ना दे­वि बा­ला­याः स्तो­त्रं व­क्ष्या­मि पा­र्व­ति । प­ञ्च­मा­ङ्गं र­ह­स्यं मे श्रु­त्वा गो­प्यं प्र­य­त्न­तः ॥ वि­नि­यो­ग । ॐ अ­स्य श्री­बा­ला­त्रि­पु­र­सु­न्द­री­स्तो­त्र­म­न्त्र­स्य श्री­द­क्षि­णा­मू­र्तिः­ऋ­षिः प­ङ्क्ति­श्छ­न्दः श्री­बा­ला­त्रि­पु­र­सु­न्द­री­दे­व­ता ऐं­बी­जं सौः­श­क्तिः क्लीं­कि­ल­कं श्री­बा­ला­प्री­त­ये पा­ठे वि­नि­यो­गः ॥ ऋ­ष्या­दि न्या­स । ॐ श्री द­क्षि­णा­मू­र्ति­ऋ­ष­ये न­मः - शि­र­सि । ॐ श्री प­ङ्क्ति­श्छ­न्द­से न­मः - मु­खे । ॐ श्री­बा­ला­त्रि­पु­र­सु­न्द­री दे­व­ता­यै न­मः - हृ­दि । ॐ ऐं बी­जा­य न­मः - ना­भौ । ॐ सौः श­क्त­ये न­मः - गु­ह्ये । ॐ क्लीं की­ल­का­य न­मः - पा­द­योः । ॐ श्री­बा­ला­प्री­त­ये पा­ठे वि­नि­यो­गा­य न­मः - स­र्वा­ङ्गे ॥ क­र­न्या­सः । ॐ ऐं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ क्लीं त­र्ज­नी­भ्यां न­मः । ॐ सौः म­ध्य­मा­भ्यां न­मः । ॐ ऐं अ­ना­मि­का­भ्यां न­मः । ॐ क्लीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ सौः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ अ­ङ्ग­न्या­स । ॐ ऐं हृ­द­या­य न­मः । ॐ क्लीं शि­र­से स्वा­हा । ॐ सौः शि­खा­यै वौ­ष­ट् । ॐ ऐं क­व­चा­य हु­म् । ॐ क्लीं ने­त्र­त्र­या­य वौ­ष­त­ट् । ॐ सौः अ­स्त्रा­य फ­ट् ॥ ध्या­न । अ­रु­ण­कि­र­ण­जा­लै र­ञ्जि­ता­शा­व­का­शा । वि­धृ­त­ज­प­व­टी­का पु­स्त­का­भी­ति­ह­स्ता । इ­त­र­क­र­व­रा­ढ्या फु­ल्ल­क­ह्ला­र­सं­स्था । नि­व­स­तु हृ­दि बा­ला नि­त्य­क­ल्या­ण­रू­पा ॥ मा­न­स पू­ज­न । ॐ लं पृ­थि­वी­त­त्त्वा­त्म­कं ग­न्धं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये स­म­र्प­या­मि न­मः । ॐ हं आ­का­श­त­त्त्वा­त्म­कं पु­ष्पं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये स­म­र्प­या­मि न­मः । ॐ यं वा­यु­त­त्त्वा­त्म­कं धू­पं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये घ्रा­प­या­मि न­मः । ॐ रं अ­ग्नि­त­त्त्वा­त्म­कं दी­पं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये द­र्श­या­मि न­मः । ॐ वं ज­ल­त­त्त्वा­त्म­कं नै­वे­द्यं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये नि­वे­द­या­मि न­मः । ॐ सं स­र्व­त­त्त्वा­त्म­कं ता­म्बू­लं श्री­बा­ला­त्रि­पु­रा­प्री­त­ये स­म­र्प­या­मि न­मः ॥ मू­ल श्री­बा­ला­स्तो­त्र­म् । वा­णीं ज­पे­द्य­स्त्रि­पु­रे भ­वा­न्या बी­जं नि­शी­थे ज­ड­भा­व­ली­नः । भ­वे­त स गी­र्वा­ण­गु­रो­र्ग­री­या­न्गि­री­श­प­त्नि प्र­भु­ता­दि त­स्य ॥ १ ॥ का­मे­श्व­रि त्र्य­क्ष­री का­म­रा­जं ज­पे­द्दि­ना­न्ते त­व म­न्त्र­रा­ज­म् । र­म्भा­ऽपि जृ­म्भा­रि­स­भां वि­हा­य भू­मौ भ­जे­त्तं कु­ल­दी­क्षि­तं च ॥ २ ॥ ता­र्ती­य­कं बी­ज­मि­दं ज­पे­द्य­स्त्रै­लो­क्य­मा­त­स्त्रि­पु­रे पु­र­स्ता­त् । वि­धा­य ली­लां भु­व­ने त­था­न्ते नि­रा­म­यं ब्र­ह्म­प­दं प्र­या­ति ॥ ३ ॥ ध­रा­स­द्म­त्रि­वृ­त्ता­ष्ट­प­त्र­ष­ट्को­ण­ना­ग­रे । वि­न्दु­पी­ठे­ऽर्च­ये­द्बा­लां यो­ऽसौ प्रा­न्ते शि­वो भ­वे­त् ॥ ४ ॥ फ­ल­श्रु­ति । इ­ति म­न्त्र­म­यं स्त­वं प­ठे­द्य­स्त्रि­पु­रा­या नि­शि वा नि­शा­व­सा­ने । स भ­वे­द्भु­वि सा­र्व­भौ­म­मौ­लि­स्त्रि­दि­वे श­क्र­स­मा­न­शौ­र्य­ल­क्ष्मीः ॥ १ ॥ इ­ती­दं दे­वि बा­ला­या स्तो­त्रं म­न्त्र­म­यं प­र­म् । अ­दा­त­व्य­म­भ­क्ते­भ्यो गो­प­नी­यं स्व­यो­नि­व­त् ॥ २ ॥ इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे भै­र­व­भै­र­वी­सं­वा­दे श्री­बा­ला­त्रि­पु­र­सु­न्द­री­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥