॥ श्री गणेशाय नमः ॥
श्रीकालीप्रातःस्मरणस्तोत्रम्
ॐ प्रातर्नमामि मनसा त्रिजगद्-विधात्रीं कल्याणदात्रीं कमलायताक्षीम् ।
कालीं कलानाथ-कलाभिरामां कादम्बिनी-मेचक-काय-कान्तिम् ॥ १ ॥
जगत्प्रसूते द्रुहिणो यदर्च्चा-प्रसादतः पाति सुरारिहन्ता ।
अन्ते भवो हन्ति भव-प्रशान्त्यै तां कालिकां प्रातरहं भजामि ॥ २ ॥
शुभाशुभैः कर्म-फलैरनेक-जन्मनि मे सञ्चरतो महेशि ।
माभूत्कदाचिदपि मे पशुभिश्च गोष्ठी दिवानिशं स्यात्कुल-मार्ग-सेवा ॥ ३ ॥
वामे प्रिया शाम्भव-मार्ग-निष्ठा पात्रं करे स्तोत्रमये मुखाब्जे ।
ध्यानं हृदब्जे गुरु-कौल-सेवा स्युर्मे महाकालि तव प्रसादात् ॥ ४ ॥
श्रीकालि मातः परमेश्वरि त्वां प्रातः समुत्थाय नमामि नित्यम् ।
दीनोऽस्म्यनाथोऽस्मि भवातुरोऽस्मि मां पाहि संसार-समुद्र-मग्नम् ॥ ५ ॥
प्रातः-स्तवं यः पर-देवतायाः श्रीकालिकायाः शयनावसाने ।
नित्यं पठेत्तस्य मुखावलोकादानन्दकन्दाङ्कुरितं मनस्स्यात् ॥ ६ ॥
इति श्रीकालीप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥