Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­का­ली­प्रा­तः­स्म­र­ण­स्तो­त्र­म्


ॐ प्रा­त­र्न­मा­मि म­न­सा त्रि­ज­ग­द्-वि­धा­त्रीं क­ल्या­ण­दा­त्रीं क­म­ला­य­ता­क्षी­म् । का­लीं क­ला­ना­थ-क­ला­भि­रा­मां का­द­म्बि­नी­-मे­च­क-का­य-का­न्ति­म् ॥ १ ॥ ज­ग­त्प्र­सू­ते द्रु­हि­णो य­द­र्च्चा­-प्र­सा­द­तः पा­ति सु­रा­रि­ह­न्ता । अ­न्ते भ­वो ह­न्ति भ­व-प्र­शा­न्त्यै तां का­लि­कां प्रा­त­र­हं भ­जा­मि ॥ २ ॥ शु­भा­शु­भैः क­र्म-फ­लै­र­ने­क-ज­न्म­नि मे स­ञ्च­र­तो म­हे­शि । मा­भू­त्क­दा­चि­द­पि मे प­शु­भि­श्च गो­ष्ठी दि­वा­नि­शं स्या­त्कु­ल-मा­र्ग-से­वा ॥ ३ ॥ वा­मे प्रि­या शा­म्भ­व-मा­र्ग-नि­ष्ठा पा­त्रं क­रे स्तो­त्र­म­ये मु­खा­ब्जे । ध्या­नं हृ­द­ब्जे गु­रु­-कौ­ल-से­वा स्यु­र्मे म­हा­का­लि त­व प्र­सा­दा­त् ॥ ४ ॥ श्री­का­लि मा­तः प­र­मे­श्व­रि त्वां प्रा­तः स­मु­त्था­य न­मा­मि नि­त्य­म् । दी­नो­ऽस्म्य­ना­थो­ऽस्मि भ­वा­तु­रो­ऽस्मि मां पा­हि सं­सा­र-स­मु­द्र-म­ग्न­म् ॥ ५ ॥ प्रा­तः-स्त­वं यः प­र-दे­व­ता­याः श्री­का­लि­का­याः श­य­ना­व­सा­ने । नि­त्यं प­ठे­त्त­स्य मु­खा­व­लो­का­दा­न­न्द­क­न्दा­ङ्कु­रि­तं म­न­स्स्या­त् ॥ ६ ॥ इ­ति श्री­का­ली­प्रा­तः­स्म­र­ण­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥