Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­मा­त­ङ्गी­क­व­च­म्


अ­स्य श्री­मा­त­ङ्गी­क­व­च­म­न्त्र­स्य म­हा­यो­गी­श्व­र­ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­रा­ज­मा­त­ङ्गी दे­व­ता पा­ठे वि­नि­यो­गः ॥

नी­लो­त्प­ल प्र­ती­का­शा म­ञ्ज­ना­द्रि स­म­प्र­भा­म् ।
वि­ना­ह­स्ता­ङ्ग नि­र­तां म­धु­पा­त्रं च बि­भ्र­ती­म् ॥ १ ॥

स­र्वा­ल­ङ्का­र सं­यु­क्तां श्या­म­लां म­द­शा­लि­नी­म् ।
न­मा­मि रा­ज­मा­त­ङ्गीं भ­क्ता­ना­मि­ष्ट­दा­यि­नी­म् ॥ २ ॥

ए­वं ध्या­त्वा ज­पे­न्नि­त्यं क­व­चं स­र्व­का­म­द­म् ।
शि­खां मे श्या­म­ला पा­तु मा­त­ङ्गी मे शि­रो­ऽव­तु ॥ ३ ॥

ल­ला­टं पा­तु च­ण्डा­ली भ्रु­वौ मे म­द­शा­लि­नी ।
क­र्णौ पा­तु मा­त­ङ्गी श­ङ्खौ कु­ण्ड­ल शो­भि­ता ॥ ४ ॥

ने­त्रे पा­तु र­क्ता­क्षी ना­सि­कां पा­तु मे शि­वा ।
ग­ण्डौ मे पा­तु दे­वे­शी ओ­ष्ठौ बि­म्ब­फ­ला­ध­रा ॥ ५ ॥

जि­ह्वां मे पा­तु वा­गी­शी द­न्ता­न्क­ल्या­ण­का­रि­णी ।
पा­तु मे रा­ज­मा­त­ङ्गी व­द­नं स­र्व­सि­द्धि­दा ॥ ६ ॥

क­ण्ठं मे पा­तु हृ­द्या­ङ्गी वी­णा­ह­स्ता क­रौ म­म ।
हृ­द­यं पा­तु मे ल­क्ष्मी ना­भिं मे वि­श­व­ना­यि­का ॥ ७ ॥

म­म पा­र्श्व­द्व­यं पा­तु सू­क्ष्म म­ध्या म­हे­श्व­री ।
शु­क­श्या­मा क­टिं पा­तु गु­ह्यं मे लो­क­मो­हि­नी ॥ ८ ॥

ऊ­रू मे पा­तु भ­द्रा­ङ्गी जा­नु­नी पा­तु शा­ङ्क­री ।
ज­ङ्घा­द्व­यं मे लो­के­शी पा­दौ मे प­र­मे­श्व­री ॥ ९ ॥

प्रा­गा­दि­दि­क्षु मां पा­तु स­र्वै­श्व­र्य प्र­दा­यि­नी ।
रो­मा­णि पा­तु मे कृ­ष्णा भा­र्यां मे भ­व­व­ल्ल­भा ॥ १० ॥

श­री­रं स­र्व­तः पा­तु म­म स­र्व­व­श­ङ्क­री ।
म­हा­ल­क्ष्मी­र्म­म ध­नं वि­श्व­मा­ता सु­ता म­म ॥ ११ ॥

श्री­मा­त­ङ्गी­श्व­री नि­त्यं मां पा­तु ज­ग­दी­श्व­री ।
मा­त­ङ्गी क­व­चं नि­त्यं य ए­त­त्प्र­प­ठे­न्न­रः ॥ १२ ॥

स­खि­त्वं स­क­ला­न्लो­का­न्दा­सी­भू­ता­न्क­रो­त्य­सौ ।
प्रा­प्नो­ति म­ह­तीं का­न्तिं भ­वे­त्का­म श­त­प्र­भः ॥ १३ ॥

ल­भ­ते म­ह­तीं ल­क्ष्मीं त्रै­लो­क्ये ना­पि दु­र्ल­भा­म् ।
अ­णि­मा­द्य­ष्ट स­म्प्रा­प्य स­ञ्च­र­त्ये­ष मा­न­वः ॥ १४ ॥

स­र्व­वि­द्या नि­धि­र­यं भ­वे­द्वा­गी­श्व­रे­श्व­रः ।
ब्र­ह्म­रा­क्ष­स वे­ता­ल भू­त­प्रे­त पि­शा­च­कैः ॥ १५ ॥

ज्व­ल­न्व­ह्नि­रि­व श­स्यै­र्वे­श्य­ते भू­त­पू­र्व­कैः ।
प­र­मं यो­ग­मा­प्नो­ति दि­व्य­ज्ञा­नं स­म­श्नु­ते ॥ १६ ॥

पु­त्रा­न्पौ­त्रा­न­वा­प्नो­ति श्री­र्वि­द्या­का­न्ति सं­यु­ता­न् ।
त­द्भा­र्या दु­र्भ­गा चा­पि का­न्त्या र­ति­स­मा­भ­वे­त् ॥ १७ ॥

स­र्वा­न्का­मा­न­वा­प्नो­ति म­हा­भो­गां­श्च दु­र्ल­भा­न् ।
भु­क्ति­म­न्ते स­मा­प्नो­ति सा­क्षा­त्प­र­शि­वो भ­वे­त् ॥ १८ ॥

इ­ति श्री­मा­त­ङ्गी क­व­चं स­म्पू­र्णः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥