॥ श्री गणेशाय नमः ॥
श्रीमातङ्गीकवचम्
अस्य श्रीमातङ्गीकवचमन्त्रस्य महायोगीश्वरऋषिः
अनुष्टुप्छन्दः श्रीराजमातङ्गी देवता पाठे विनियोगः ॥
नीलोत्पल प्रतीकाशा मञ्जनाद्रि समप्रभाम् ।
विनाहस्ताङ्ग निरतां मधुपात्रं च बिभ्रतीम् ॥ १ ॥
सर्वालङ्कार संयुक्तां श्यामलां मदशालिनीम् ।
नमामि राजमातङ्गीं भक्तानामिष्टदायिनीम् ॥ २ ॥
एवं ध्यात्वा जपेन्नित्यं कवचं सर्वकामदम् ।
शिखां मे श्यामला पातु मातङ्गी मे शिरोऽवतु ॥ ३ ॥
ललाटं पातु चण्डाली भ्रुवौ मे मदशालिनी ।
कर्णौ पातु मातङ्गी शङ्खौ कुण्डल शोभिता ॥ ४ ॥
नेत्रे पातु रक्ताक्षी नासिकां पातु मे शिवा ।
गण्डौ मे पातु देवेशी ओष्ठौ बिम्बफलाधरा ॥ ५ ॥
जिह्वां मे पातु वागीशी दन्तान्कल्याणकारिणी ।
पातु मे राजमातङ्गी वदनं सर्वसिद्धिदा ॥ ६ ॥
कण्ठं मे पातु हृद्याङ्गी वीणाहस्ता करौ मम ।
हृदयं पातु मे लक्ष्मी नाभिं मे विशवनायिका ॥ ७ ॥
मम पार्श्वद्वयं पातु सूक्ष्म मध्या महेश्वरी ।
शुकश्यामा कटिं पातु गुह्यं मे लोकमोहिनी ॥ ८ ॥
ऊरू मे पातु भद्राङ्गी जानुनी पातु शाङ्करी ।
जङ्घाद्वयं मे लोकेशी पादौ मे परमेश्वरी ॥ ९ ॥
प्रागादिदिक्षु मां पातु सर्वैश्वर्य प्रदायिनी ।
रोमाणि पातु मे कृष्णा भार्यां मे भववल्लभा ॥ १० ॥
शरीरं सर्वतः पातु मम सर्ववशङ्करी ।
महालक्ष्मीर्मम धनं विश्वमाता सुता मम ॥ ११ ॥
श्रीमातङ्गीश्वरी नित्यं मां पातु जगदीश्वरी ।
मातङ्गी कवचं नित्यं य एतत्प्रपठेन्नरः ॥ १२ ॥
सखित्वं सकलान्लोकान्दासीभूतान्करोत्यसौ ।
प्राप्नोति महतीं कान्तिं भवेत्काम शतप्रभः ॥ १३ ॥
लभते महतीं लक्ष्मीं त्रैलोक्ये नापि दुर्लभाम् ।
अणिमाद्यष्ट सम्प्राप्य सञ्चरत्येष मानवः ॥ १४ ॥
सर्वविद्या निधिरयं भवेद्वागीश्वरेश्वरः ।
ब्रह्मराक्षस वेताल भूतप्रेत पिशाचकैः ॥ १५ ॥
ज्वलन्वह्निरिव शस्यैर्वेश्यते भूतपूर्वकैः ।
परमं योगमाप्नोति दिव्यज्ञानं समश्नुते ॥ १६ ॥
पुत्रान्पौत्रानवाप्नोति श्रीर्विद्याकान्ति संयुतान् ।
तद्भार्या दुर्भगा चापि कान्त्या रतिसमाभवेत् ॥ १७ ॥
सर्वान्कामानवाप्नोति महाभोगांश्च दुर्लभान् ।
भुक्तिमन्ते समाप्नोति साक्षात्परशिवो भवेत् ॥ १८ ॥
इति श्रीमातङ्गी कवचं सम्पूर्णः ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥