Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­ह­र्य­ष्ट­क­म्


प्र­ह्ला­द­कृ­त­म् -
ह­रि­र्ह­र­ति पा­पा­नि दु­ष्ट­चि­त्तै­र­पि स्मृ­तः ।
अ­नि­च्छ­या­ऽपि सं­स्पृ­ष्टो द­ह­त्ये­व हि पा­व­कः ॥ १ ॥

स ग­ङ्गा स ग­या से­तुः स का­शी स च पु­ष्क­र­म् ।
जि­ह्वा­ग्रे व­र्त­ते य­स्य ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ २ ॥

वा­रा­ण­स्यां कु­रु­क्षे­त्रे नै­मि­शा­र­ण्य ए­व च ।
य­त्कृ­तं ते­न ये­नो­क्तं ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ३ ॥

पृ­थि­व्यां या­नि ती­र्था­नि पु­ण्या­न्या­य­त­ना­नि च ।
ता­नि स­र्वा­ण्य­शे­षा­णि ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ४ ॥

ग­वां को­टि­स­ह­स्रा­णि हे­म­क­न्या­स­ह­स्र­क­म् ।
द­त्तं स्या­त्ते­न ये­नो­क्तं ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ५ ॥

ऋ­ग्वे­दो­ऽथ य­जु­र्वे­दः सा­म­वे­दो­ऽप्य­थ­र्व­णः ।
अ­धी­त­स्ते­न ये­नो­क्तं ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ६ ॥

अ­श्व­मे­धै­र्म­हा­य­ज्ञै­र्न­र­मे­धै­स्त­थै­व च ।
इ­ष्टं स्या­त्ते­न ये­नो­क्तं ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ७ ॥

प्रा­णः प्र­या­ण­पा­थे­यं सं­सा­र­व्या­धि­ना­श­न­म् ।
दुः­खा­त्य­न्त­प­रि­त्रा­णं ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ८ ॥

ब­द्धः प­रि­क­र­स्ते­न मो­क्षा­य ग­म­नं प्र­ति ।
स­कृ­दु­च्चा­रि­तं ये­न ह­रि­रि­त्य­क्ष­र­द्व­य­म् ॥ ९ ॥

ह­र्य­ष्ट­क­मि­दं पु­ण्यं प्रा­त­रु­त्था­य यः प­ठे­त् ।
आ­यु­ष्यं ब­ल­मा­रो­ग्यं य­शो वृ­द्धि­श्श्रि­या­व­ह­म् ॥ १० ॥

प्र­ह्ला­दे­न कृ­तं स्तो­त्रं दुः­ख­सा­ग­र­शो­ष­ण­म् ।
यः प­ठे­त्स न­रो या­ति त­द्वि­ष्णोः प­र­मं प­द­म् ॥ ११ ॥

इ­ति प्र­ह्ला­द­कृ­तं श्री­ह­र्य­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥