Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
८) म­हा­गौ­री - सो­म­च­क्र


श्वे­ते वृ­षे स­मा­रू­ढा श्वे­ता­म्ब­र­ध­रा शु­चिः ।
म­हा­गौ­री शु­भं द­द्या­न्म­हा­दे­व­प्र­मो­द­दा ॥

ॐ न­मो भ­ग­व­ति म­हा­गौ­रि वृ­षा­रू­ढे श्रीं ह्रीं क्लीं हुं फ­ट्स्वा­हा ।
ध्या­न ।
व­न्दे वा­ञ्छि­त­का­मा­र्थं च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
सिं­हा­रू­ढां च­तु­र्भु­जां म­हा­गौ­रीं य­श­स्वी­नी­म् ॥

पु­र्णे­न्दु­नि­भां गौ­रीं सो­म­व­क्र­स्थि­आ­तां अ­ष्ट­म­दु­र्गां त्रि­ने­त्रा­म् ।
व­रा­भी­ति­क­रां त्रि­शू­ल­ड­म­रू­ध­रां म­हा­गौ­रीं भ­जे­ऽह­म् ॥

प­टा­म्ब­र­प­रि­धा­नां मृ­दु­हा­स्यां ना­ना­ल­ङ्का­र­भू­षि­ता­म् ।
म­ञ्जी­र­हा­र­के­यू­र­कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­म­ण्डि­ता­म् ॥

प्र­फु­ल्ल­व­द­नां प­ल्ल­वा­ध­रां का­न्त­क­पो­लां त्रै­लो­क्य­मो­ह­नी­म् ।
क­म­नी­यां ला­व­ण्यां मृ­णा­लां च­न्द­न­ग­न्ध­लि­प्ता­म् ॥

स्तो­त्र­म् ।
स­र्व­स­ङ्क­ट­ह­न्त्री त्वं ध­नै­श्व­र्य­प्र­दा­य­नी ।
ज्ञा­न­दा च­तु­र्वे­द­म­यी म­हा­गौ­रीं प्र­ण­मा­म्य­ह­म् ॥

सु­ख­शा­न्ति­दा­त्रीं ध­न­धा­न्य­प्र­दा­य­नी­म् ।
ड­म­रू­वा­द­न­प्रि­यां म­हा­गौ­रीं प्र­ण­मा­म्य­ह­म् ॥

त्रै­लो­क्य­म­ङ्ग­ला त्वं हि ता­प­त्र­य­वि­ना­शि­नीं प्र­ण­मा­म्य­ह­म् ।
व­र­दा चै­त­न्य­म­यी म­हा­गौ­रीं प्र­ण­मा­म्य­ह­म् ॥

क­व­च­म् ।
ओ­ङ्का­रः पा­तु शी­र्षे मां ह्रीं बी­जं मां हृ­द­ये ।
क्लीं बी­जं स­दा पा­तु न­भो गृ­हो च पा­द­योः ॥

ल­ला­ट­क­र्णौ हूं बी­जं पा­तु म­हा­गौ­री मां ने­त्र­घ्रा­णौ ।
क­पो­ल­चि­बु­कौ फ­ट्पा­तु स्वा­हा मां स­र्व­व­द­नौ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥