Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ता­रा प्र­त्य­ङ्गि­रा­क­व­च­म्



॥ ॐ प्र­त्य­ङ्गि­रा­यै न­मः ॥

ई­श्व­र उ­वा­च -
ॐ ता­रा­याः स्त­म्भि­नी दे­वी मो­हि­नी क्षो­भि­नी त­था ।
ह­स्ति­नी भ्रा­मि­नी रौ­द्री सं­हा­र­ण्या­पि ता­रि­णी ॥ १ ॥

श­क्त­यो­ह­ष्टौ क्र­मा­दे­ता श­त्रु­प­क्षे नि­यो­जि­ताः ।
धा­रि­ता सा­ध­के­न्द्रे­ण स­र्व­श­त्रु नि­वा­रि­णी ॥ २ ॥

ॐ स्त­म्भि­नी स्त्रें स्त्रें म­म श­त्रु­न्स्त­म्भ­य स्त­म्भ­य ॥ ३ ॥

ॐ क्षो­भि­नी स्त्रें स्त्रें म­म श­त्रु­न्क्षो­भ­य क्षो­भ­य ॥ ४ ॥

ॐ मो­हि­नी स्त्रें स्त्रें म­म श­त्रु­न्मो­ह­य मो­ह­य ॥ ५ ॥

ॐ जृ­म्भि­नी स्त्रें स्त्रें म­म श­त्रु­न्जृ­म्भ­य जृ­म्भ­य ॥ ६ ॥

ॐ भ्रा­मि­नी स्त्रें स्त्रें म­म श­त्रु­न्भ्रा­म­य भ्रा­म­य ॥ ७ ॥

ॐ रौ­द्री स्त्रें स्त्रें म­म श­त्रु­न्स­न्ता­प­य स­न्ता­प­य ॥ ८ ॥

ॐ सं­हा­रि­णी स्त्रें स्त्रें म­म श­त्रु­न्सं­हा­र­य सं­हा­र­य ॥ ९ ॥

ॐ ता­रि­णी स्त्रें स्त्रें स­र्व­प­द्भ्यः स­र्व­भू­ते­भ्यः स­र्व­त्र
र­क्ष र­क्ष मां स्वा­हा ॥ १० ॥

य इ­मां धा­र­ये­त्वि­द्यां त्रि­स­न्ध्यं वा­पि यः प­ठे­त् ।
स दुः­खं दू­र­त­स्त्य­क्त्वा ह्य­न्या­च्छ्त्रु­न्न सं­श­यः ॥ ११ ॥

र­णे रा­ज­कु­ले दु­र्गे म­हा­भ­ये वि­प­त्ति­षु ।
वि­द्या प्र­त्य­ङ्गि­रा ह्ये­षा स­र्व­तो र­क्ष­ये­न्न­रं ॥ १२ ॥

अ­न­या वि­द्य­या र­क्षां कृ­त्वा य­स्तु प­ठे­त्सु­धी ।
म­न्त्रा­क्ष­र­म­पि ध्या­य­न्चि­न्त­ये­त्नी­ल­स­र­स्व­तीं ।
अ­चि­रे नै­व त­स्या­स­न्क­र­स्था स­र्व­सि­द्ध­यः
ॐ ह्रीं उ­ग्र­ता­रा­यै नी­ल­स­र­स्व­त्यै न­मः ॥ १३ ॥

इ­मं स्त­वं धी­या­नो नि­त्यं धा­र­ये­न्न­रः ।
स­र्व­तः सु­ख­मा­प्नो­ति स­र्व­त्र­ज­य­मा­प्नु­या­त् ॥ १४ ॥

न­क्का­पि भ­य­मा­प्नो­ति स­र्व­त्र­सु­ख­मा­प्नु­या­त् ॥ १५ ॥

इ­ति रु­द्र­या­म­ले श्री­म­दु­ग्र­त­रा­या
प्र­त्य­ङ्गि­रा क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥