॥ श्री गणेशाय नमः ॥
श्रीगुरुस्तोत्रम्
॥ ॐ नमः श्रीनाथाय ॥
श्रीमहादेव्युवाच -
गुरोरर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा ।
विशेषस्तु महादेव तद्वदस्व दयानिधे ॥
श्रीमहादेव उवाच -
जीवात्मनं परमात्मनं दानं ध्यानं योगो ज्ञानम् ।
उत्कलकाशीगङ्गामरणं न गुरोरधिकं न गुरोरधिकम् ॥ १ ॥
प्राणं देहं गेहं राज्यं स्वर्गं भोगं योगं मुक्तिम् ।
भार्यामिष्टं पुत्रं मित्रं न गुरोरधिकं न गुरोरधिकम् ॥ २ ॥
वानप्रस्थं यतिविधधर्मं पारमहंस्यं भिक्षुकचरितम् ।
साधोःसेवां बहुसुखभुक्तिं न गुरोरधिकं न गुरोरधिकम् ॥ ३ ॥
विष्णोभक्तिं पूजनरक्तिं वैष्णवसेवां मातरिभक्तिम् ।
विष्णोरिव पितृसेवनयोगं न गुरोरधिकं न गुरोरधिकम् ॥ ४ ॥
प्रत्याहारं चेन्द्रिययजनं प्राणायामं न्यासविधानम् ।
इष्टे पूजा जप तपभक्तिर्न न गुरोरधिकं न गुरोरधिकम् ॥ ५ ॥
काली दुर्गा कमला भुवना त्रिपुरा भीमा बगला पूर्णा ।
श्रीमातङ्गी धूमा तारा न गुरोरधिकं न गुरोरधिकम् ॥ ६ ॥
मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् ।
नरनारायणचरितं योगं न गुरोरधिकं न गुरोरधिकम् ॥ ७ ॥
श्रीभृगुदेवं श्रीरघुनाथं श्रीयदुनाथं बौद्धं कल्क्यम् ।
अवतारा दश वेदविधानं न गुरोरधिकं न गुरोरधिकम् ॥ ८ ॥
गङ्गा काशी काञ्ची द्वारा मायाऽयोध्याऽवन्ती मथुरा ।
यमुना रेवा पुष्करतीर्थं न गुरोरधिकं न गुरोरधिकम् ॥ ९ ॥
गोकुलगमनं गोपुररमणं श्रीवृन्दावनमधुपुररटनम् ।
एतत्सर्वंसुन्दरि मातर्न गुरोरधिकं न गुरोरधिकम् ॥ १० ॥
तुलसीसेवा हरिहरभक्तिः गङ्गासागरसङ्गममुक्तिः ।
किमपरमधिकं कृष्णेभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ११ ॥
एतत्सोत्रं पठति च नित्यं मोक्षज्ञानी सोऽपि च धन्यम् ।
ब्रह्माण्डान्तर्यद्यद्ध्येयं न गुरोरधिकं न गुरोरधिकम् ॥ १२ ॥
बृहद्विज्ञान परमेश्वरतन्त्रे त्रिपुराशिवसंवादे श्रीगुरोःस्तोत्रम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥