Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­गु­रु­स्तो­त्र­म्


॥ ॐ न­मः श्री­ना­था­य ॥ श्री­म­हा­दे­व्यु­वा­च - गु­रो­र­र्म­न्त्र­स्य दे­व­स्य ध­र्म­स्य त­स्य ए­व वा । वि­शे­ष­स्तु म­हा­दे­व त­द्व­द­स्व द­या­नि­धे ॥ श्री­म­हा­दे­व उ­वा­च - जी­वा­त्म­नं प­र­मा­त्म­नं दा­नं ध्या­नं यो­गो ज्ञा­न­म् । उ­त्क­ल­का­शी­ग­ङ्गा­म­र­णं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ १ ॥ प्रा­णं दे­हं गे­हं रा­ज्यं स्व­र्गं भो­गं यो­गं मु­क्ति­म् । भा­र्या­मि­ष्टं पु­त्रं मि­त्रं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ २ ॥ वा­न­प्र­स्थं य­ति­वि­ध­ध­र्मं पा­र­म­हं­स्यं भि­क्षु­क­च­रि­त­म् । सा­धोः­से­वां ब­हु­सु­ख­भु­क्तिं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ३ ॥ वि­ष्णो­भ­क्तिं पू­ज­न­र­क्तिं वै­ष्ण­व­से­वां मा­त­रि­भ­क्ति­म् । वि­ष्णो­रि­व पि­तृ­से­व­न­यो­गं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ४ ॥ प्र­त्या­हा­रं चे­न्द्रि­य­य­ज­नं प्रा­णा­या­मं न्या­स­वि­धा­न­म् । इ­ष्टे पू­जा ज­प त­प­भ­क्ति­र्न न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ५ ॥ का­ली दु­र्गा क­म­ला भु­व­ना त्रि­पु­रा भी­मा ब­ग­ला पू­र्णा । श्री­मा­त­ङ्गी धू­मा ता­रा न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ६ ॥ मा­त्स्यं कौ­र्मं श्री­वा­रा­हं न­र­ह­रि­रू­पं वा­म­न­च­रि­त­म् । न­र­ना­रा­य­ण­च­रि­तं यो­गं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ७ ॥ श्री­भृ­गु­दे­वं श्री­र­घु­ना­थं श्री­य­दु­ना­थं बौ­द्धं क­ल्क्य­म् । अ­व­ता­रा द­श वे­द­वि­धा­नं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ८ ॥ ग­ङ्गा का­शी का­ञ्ची द्वा­रा मा­या­ऽयो­ध्या­ऽव­न्ती म­थु­रा । य­मु­ना रे­वा पु­ष्क­र­ती­र्थं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ९ ॥ गो­कु­ल­ग­म­नं गो­पु­र­र­म­णं श्री­वृ­न्दा­व­न­म­धु­पु­र­र­ट­न­म् । ए­त­त्स­र्वं­सु­न्द­रि मा­त­र्न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ १० ॥ तु­ल­सी­से­वा ह­रि­ह­र­भ­क्तिः ग­ङ्गा­सा­ग­र­स­ङ्ग­म­मु­क्तिः । कि­म­प­र­म­धि­कं कृ­ष्णे­भ­क्ति­र्न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ ११ ॥ ए­त­त्सो­त्रं प­ठ­ति च नि­त्यं मो­क्ष­ज्ञा­नी सो­ऽपि च ध­न्य­म् । ब्र­ह्मा­ण्डा­न्त­र्य­द्य­द्ध्ये­यं न गु­रो­र­धि­कं न गु­रो­र­धि­क­म् ॥ १२ ॥ बृ­ह­द्वि­ज्ञा­न प­र­मे­श्व­र­त­न्त्रे त्रि­पु­रा­शि­व­सं­वा­दे श्री­गु­रोः­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥